________________
एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ।
मृगापुत्र
वक्तव्यता।
श्रीउत्तरा- पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । बाहिओ बद्धरुद्धो य, बहुसो चेव विवाइओ॥३३॥ ध्ययनसूत्रे गलेहिं मगरजालेहि, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ य अणंतसो॥६४॥ श्रीनेमिच-४ विदसएहिं जालेहिं, लेप्पाहि सउणो विव। गहिओ लग्गो य बद्धो य, मारिओ य अणंतसो ॥६॥ न्द्रीया | कुहाड-परसुमाईहिं, वहुईहिं दुमो इव । कुहिओ फाडिओ छिण्णो, तच्छिओ य अणंतसो॥६६॥ सुखबोधा- चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव। ताडिओ कुहिओ भिण्णो, चुण्णिओ य अणंतसो॥ ६७॥ ख्या लघु तत्ताई तंबलोहाई, तउयाई सीसगाणि य । पाइओ कलकलिंताई, आरसंतो सुभेरवं ॥ ६८॥ वृत्तिः ।
तुहं पियाइं मंसाइं, खंडाई सोल्लगाणि य । खाइओ मि समंसाई, अग्गिवण्णाई णेगसो ॥ ६९ ॥ ॥२६३॥
तृहं पिया सुरा सीह, मेरओ य महणि य । पाइओ मि जलंतीओ. वसाओ रुहिराणि य ॥ ७० ॥ | निच्चभीएण तत्थेण, दुहिएण वहिएण ये । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ | तिवचंडप्पगाढाओ, घोराओ अतिदुस्सहा । महब्भयाओ भीमाओ, नरएसु वेइया मए ॥७२॥ जारिसा माणुसे लोए, ताता! दीसंति वेयणा । एत्तो अणंतगुणिया, नरएसुंदुक्खवेयणा ॥७३॥ सबभवेसु अस्साया-वेयणा वेइया मए। निमिसंतरमित्तं पि. जं साया नत्थि वेयणा ॥७४ ॥
व्याख्या-सूत्राण्येकत्रिंशत् प्रतीतान्येव । नवरम् स ब्रूते अम्बापितरौ! 'एवमिति यथोक्तं भवद्भ्यां तथैव 'एतत्' प्रव्रज्यादुष्करत्वं 'यथास्फुटं' सत्यतामनतिक्रान्तं, तथापि इहलोके 'निष्पिपासस्य नास्ति 'किश्चिद्' अतिकष्टमपि शुभानुष्ठान| मिति गम्यते, 'अपिः' सम्भावने दुष्करम् ॥ निःस्पृहताहेतुमाह-शारीरमानसाः 'चैव' पूरणे, वेदना अनन्तशो मया
१ निःस्पृहस्य ।
XXXXXXXXXXXX
॥२६३॥
OX