SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ मृगापुत्रवक्तव्यता। XXXOXOXOXOXXXOXOXOXO सोढाः 'भीमाः' रौद्राः, दुःखोत्पादकानि भयानि-राजविडरादिजनितानि दुःखभयानि, 'चः' समुच्चये ॥ जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिन् चतुरन्ते भयाकरे भवे इति गम्यते, शारीरमानस्यो वेदना यत्रोत्कृष्टाः | सोढाः ॥ यथेत्यादिसूत्रैस्तदाह-यथा 'इह' मनुष्यलोके अग्निरुष्णोऽतोऽनन्तगुणः "तहिं" ति तेषु नरकेषु येष्वमुत्पन्न | इति भावः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ताश्च वेदना उष्णाः, उष्णानुभवात्मकत्वेन |च 'असाताः' दुःखरूपाः ॥ यथा 'इदम्' अनुभूयमानं माघादिसम्भवमिह शीतम् ॥ क्रन्दत्कण्डुकुम्भीषु भाजनविशेष| रूपासु।। 'मराविति मरुवालुकानिवहे इव तात्स्थ्यात् तद्व्यपदेशसम्भवादन्तर्भूतेवार्थत्वाच्च 'वनवालुके' वज्रवालुकानदी| पुलिने 'कदम्बवालुकायां च' प्राग्वत् कदम्बवालुकानदीपुलिने च 'ऊर्द्धम्' उपरि वृक्षशाखादौ बद्धो माऽयमितो नलीदिति, 'क्रकचं करपत्रविशेष एव ॥ “खेवियं" ति 'खिन्नं खेदोऽनुभूतः "कड्रोकड़ाहिं" ति कर्षणापकर्षणैः परमाधार्मिककृतैः 'दुष्करं' दुःसहमिदमिति शेषः॥ "कूवंतो" त्ति कूजन् "कोलसुणएहिं" ति शूकरश्वरूपधारिभिः श्यामैः शबलैश्च XI परमाधार्मिकविशेषैः पातितो भुवि, 'पाटितः' जीर्णवस्त्रवत् , 'छिन्नः' वृक्षवत् ।। असिभिः 'अतसी'ति अतसीकुसुमं | तद्वणः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः अवतीर्णो नरक इति गम्यते 'पापकर्मणा' हेतुभूतेन ॥ लोहरथे “जुत्तो" त्ति योजितो 'ज्वलति' दीप्यमाने, कदाचित् ततो दाहभीत्या नश्येदपीत्याह-समिलायुते, | "चोइतो" त्ति प्रेरितः 'तोत्रयोक्त्रैः' प्राजनकबन्धनविशेषैः, 'रोज्झः' पशुविशेषः 'वा' समुच्चये भिन्नक्रमः, 'यथा' इत्यौ| पम्ये, ततो रोज्झवत् पातितश्च लकुटादिपिट्टनेनेति गम्यते॥ हुताशने ज्वलति, क ? इत्याह-चितासु महिष इव 'दग्धः' भस्मसात्कृतः, 'पक्कः' भटित्रीकृतः, अवशः पापकर्मभिः “पाविओ" त्ति 'प्राप्तः' व्याप्तः॥ 'बलात्' हठात् सन्दंशाकृतीनि तुण्डानि येषां ते सन्दंशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिः ढङ्क-गृधैरिति योगः ॥ क्षुरधाराभिरिव 'क्षुरधाराभिः' XXXXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy