________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ १९३॥
वरधणु !' ति भणमाणो पलावे काउमाढत्तो, कह कहवि संठविओ रयणवईए, तं भणइ - जहा सुंदरि ! न नज्जइ फुडं किं वरधणू मओ ? किं वा जीवइ ? ता अहं तयन्नेसणत्थं पच्छओ वच्चामि । तीए भणियं - अज्जउत्त ! न एस अवसरो पच्छाचलियवस्स, कुओ ? । जेणाहमेगागिणी, चोरसावयाईहिं य भीममिममरन्नं, अन्नं च इह नियडवत्तिणा वसिमेण भवियवं जेण परिमलिया कुसकंटया दीसंति । तओ तहेव पडिवज्जिऊण तीए सह पयट्टो मगहविसयाभिमुहं कुमारो । पत्तो यतविसयसंधिसंठियं एक्कं गामं । तत्थ य पविसमाणो गामसहामज्झट्ठिएणं दिट्ठो गामठक्कुरेणं । दंसणाणंतर| मेव 'न एस सामन्नो' त्ति कलिऊण सोबयारकयपडिवत्तिणा पूइओ, नीओ नियघराभिमुहं, विदिन्नो आवासो, सुहनिसन्नो | य भणिओ तेण कुमारो — जहा भो महाभाग ! गाढमुविग्गो विय लक्खियसि ? । कुमारेण भणियं - मज्झ भाया चोरेहिं | सह भंडणं कुणंतो ण णज्जइ किमवत्थंतरं पत्तो ? ता मए तयन्नेसणनिमित्तं तत्थ गंतवं । तेण भणियं - 'अलं खेएण, जइ | इहाडवीए भविस्सइ तो लभिस्सामो' त्ति भणिऊण पेसिया निययपुरिसा । गयपञ्चागएहिं सिद्धं तेहिं – जहा ण अम्हेहिं कोइ कहिंचि सञ्चविओ, केवलं पहारनिवडिओ एस बाणो पाविओ । तवयणायन्नणम्मि य 'नूणं विणिवाइओ' त्ति परित|प्पेऊण गुरुसोयाउलिज्जतमाणसस्स जाया रयणी । पसुत्तो रयणवईए सह कुमारो । एक्कजामावसेसाए रयणीए सहसा तम्मि गामे निवडिया चोरधाडी । सा य कुमारप्पहारकडुयाविया भग्गा परम्मुहा । अहिणंदिओ कुमारो सयलगामा हिट्ठिएण गामपहुणा । गोसम्म य आउच्छिऊण गामठकुरं तत्तणयसहाओ पत्थिओ, रायगिहं पत्तो जहाणुकमेणं । तत्थ यरबाहिरियाए एक्कम्मि परिवाययासमे ठविऊण रयणवई पयट्टो णयरव्यंतरं । पविसमाणेण य दिट्ठ एक्कम्मि पएसे अणेगखंभसयसन्निविद्धं विविहकम्मणिम्मवियं धवलहरं । तत्थ य दिट्ठाओ दो पवरकन्नाओ । ताओ य कुमारं दद्दूण पयडियगुरु|याणुरायाओ भणिउं पयत्ताओ - किं जुत्तं तुम्हारिसाण वि महापुरिसाण भत्तणुरत्तं जणमुज्झिय परिभमिउं ? । तेण वृत्तं - को
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १९३ ॥