SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भणियं-सुम्मउ, इहेव नयरीए धणपवरो नाम सिट्ठी, तस्स धणसंचया नाम भज्जा, तीए अहमट्टण्ह पुत्ताणमुवरि जाया oil चित्रधूया । अइकंतबालभावाए य ममं न रुच्चइ कोइ पुरिसो, तओ जक्खमिममाराहिउमाढत्ता । जक्खेण वि मह भत्ति- सम्भूततुटेण पञ्चक्खेण होउं भणिया-जहा वच्छे ! तुह भविस्सचक्कवट्टी बंभदत्तो कुमारो पई भविस्सइ । मए भणियं-कहं वक्तव्यता। मया सो नायबो ?। जक्खेण भणियं-पयट्टे बुद्धिल-सागरदत्ताणं कुक्कुडजुज्झे जो दिट्ठो तुहाऽऽणंदं जणेही सो नायवो भत्तोत्ति । साहियं च मे तेण-जं किंचि कुकुडजुज्झकालाओ वरधणुसहायस्स सामि! तुहेह वित्तं, जं च जहा मए हारपेसणाइकिच्चमेवमायरियं ति । सोउमेवं साणुरागो कुमारो समारूढो तीए सह तं रहवरं, पुच्छिया य सा-कओहत्तं तारयणवईए भणियं-अस्थि मगहापुरम्मि मह पिउणो कणिट्ठभाया धणसत्थवाहो नाम सेट्ठी, सो य मुणियवइयरो तुम्हमम्हं च समागमणं सुंदरं मनिस्सइ, ता ताव तत्थ गमणं कीरउ, तदुत्तरकालं जहिच्छा तम्हाणं । तओ रयणवडवयणेण पयट्टो तदभिमुहो कुमारो । कओ वरधणू सारही । गामाणुगामं च गच्छमाणा निग्गया कोसंबिजणसे पता गिरिगहणमेकं । तत्थ य कंटय-सुकंटयाभिहाणा दुवे चोरसेणावइणो, ते य दुट्टण पहाणरहं विभूसिय- अप्पपरिवारत्तणओ सन्नज्झिऊण पयत्ता पहरिउं । कुमारेण विविहभंगेहिं पहरंतेण जित्ता ते पलाणा साटो चलिओ कुमारो। भणिओ वरधणुणा-कुमार! दढं परिस्संता तुम्हे ता मुहुत्तमेत्तं सोनारयणवईए सह सुत्तो कुमारो जावऽच्छइ ताव गिरिनइमेगं पाविऊण थक्का तुरंगमा ।। दो कमारो उट्रिओ वियंभमाणो, पलोइयाई पासाई, न दिट्ठो वरधणू, 'पाणियनिमित्तमोइन्नो भवि म. पडिवयणमलभमाणेण य परामुसियं रहधुरग्गं, दिद्वं च तं बहललोहियालिद्धं । नकलिऊण 'हा! हओ मि' ति भणमाणो निवडिओ रहोच्छंगे, पुणो वि लद्धचेयणो हा भाय! XOXOXOXXXXXXX उ० अ०
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy