SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१९२॥ भणइ-भयवइ ! तुम मम जणणी ता नत्थि किं पि तुम्हमकहणीयं, एयाए पियंगुलइयाए जो कहिओ सो बंभदत्त- त्रयोदशं कुमारो जइ मे पई न होइ ता नूण मरामि । ता एयमायन्निऊण भणिया सा मए-वच्छे ! धीरा होहिं, तहा करिस्सं| Xचित्रसम्भूजहा तुह समीहियं संपजिस्सइ । तओ सा किंचि सत्था जाया । कल्लदिणम्मि य हिययासासणत्थं भणिया सा मए- तीयाख्यवच्छे ! दिट्ठो सो मए बंभदत्तकुमारो। तीए वि सोउमेवं समूससियहिययाए भणियं-भयवइ! तुम्ह पसाएण सबं सुंदरं मध्ययनम्। | भविस्सइ त्ति, किंतु तस्स विस्सासनिमित्तं बुद्धिलववएसेण इमं हाररयणं करंडए पक्खिविऊण पेसेहि, बंभदत्तनामंकियं चित्र|चम लेहं । निरूवियं च तं तहा कल्लं मए । ता महाभाग! तुहेसो कहिओ लेहवइयरो, संपयं पडिलेहं देहि । मए वि सम्भूतसमप्पिओ तीए इमो पडिलेहो-वंभदत्तो वि गुरुगुणवरधणुकलिओ त्ति माणिउं मणइ । रयणवई रयणिवई चंदो इव वक्तव्यता। |चंदणीजोगो ॥१॥ सोउं चेमं वरधणुसाहियमदिवाए वि रयणवईए जाओ कुमारो तम्मणो । तहसणसमागमोवायमन्नेस| माणस्स य गयाणि कइवयदिणाणि । अन्नम्मि य दिणे समागओ बाहिराओ वरधणू संभंतो भणिउं पयत्तो, जहा कुमार ! इह नयरिसामिणा कोसलाहिवेण अम्हाण गवेसणनिमित्तं पेसिया पञ्चइयपुरिसा, पारद्धो य णयरिसामिणा | उवक्कमो त्ति सुम्मइ बहुसो घुणाहुणी। तओ नाउमेयं वइयरं सागरदत्तेण गोविया दो वि भूमिहरए । समागया रयणी । भणिओ कुमारेण सागरदत्तो-तहा कुणसु जहा अम्हे अवकमामो। एयं च आयन्निऊण निग्गओ य नयरीओ सागरदत्तो। गया थेवं भूमिभागे। तओ अणिच्छमाणं पि कह कह वि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू। गच्छंतेहिं नयरीए बाहिं जक्खाययणुज्जाणपायवंतरालपरिसंठिया पहरणसमन्नियरहवरसमीवत्था दिट्ठा एका पवर- ॥१९२॥ महिला । तओ तीए सायरमन्मुहिऊण भणियं-किमेत्तियाओ वेलाओ तुम्हे समागया। तं च सोउं कुमारो भणइभहे ! के अम्हे ? । तीए भणियं-सामि! तुन्भे बंभदत्त-वरधणणो । कुमारो भणइ-कहमेयमवगयं? । तीए
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy