________________
चित्रसम्भूतवक्तव्यता।
सरूवो य दरिसेइ से करंडियाओ कड़ेउं । हारं पलो इंतेण य कुमारेण तदेगदेसावलंबिओ दिट्ठो बंभदत्तनामंकिओ लेहो, पुच्छियं च-वयंस! कस्सेसो लेहो ?। वरधणू भणइ-को जाणइ ? बहवे बंभदत्तनामगा पुरिसा संति किमत्थ चोज । ततो अवहेरीपरे कुमारे वरधणणा एगते नेऊण विहाडिओ लेहो । दिट्ठा य तम्मज्झम्मि इमा गाहा–'पत्थिजइ जइ | वि जए, जणेण संजोयजणियजत्तेणं । तह वि तुम चिय धणियं, रयणवई मणइ माणेउं ॥१॥' चिंतंतस्स य 'कहमवगच्छिस्समिमीए भावत्थं ? ति वरधणुणो बीयदिणे आगया एगा पवाइया । सा य पक्खिविऊणऽक्खयकुसुमाणि कुमारोत्त| मंगे 'पुत्तय! वाससहस्साऊ भवसु' त्ति भणंती वरधणुमेगंते नेइ मंतिऊण य तेण समं किं पि पडिगया। तओ पुच्छिओ कुमारेण वरधणू-किमेसा जंपइ ? । भणइ–एयाए इमं संलत्तं, जो सो तुम्हाणं बुद्धिलेण करंडम्मि हारो पेसिओ तेण समं जो लेहो समागओ तस्स पडिलेहं समप्पेह । मया भणियं-एसो बंभदत्तरायनामंकिओ दीसइ, ता साहह को एसो बंभदत्तो? । तीए भणियं-सुम्मउ, किंतु न तए कस्स वि साहियचं । ___ अत्थि इहेव नयरीए सेट्ठिधूया रयणवई नाम कन्नगा। सा य बालभावाओ चेव अईव मम नेहाणुरत्ता जोवणमगुप्पत्ता, दिट्ठा य मए अन्नदिणम्मि सा किंचि ज्झायमाणी । तओ हं गया तीए समीवं, भणिया य मया-पुत्ति रयण
वइ! किं चिंतेसि ? । परियणेण भणियं-बहूणि दिवसाणि एवमेईए दुम्मणाए। तओ पुणो पुणो पुच्छिया वि मए जाव Alन किंचि जपइ ताव भणियं तस्सहीए पियंगुलइयाए–भयवइ ! एसा लजंती न किं पि तुह साहिउं सक्कइ, ता अहं
कहेमि-इओ य गयम्मि कम्मि वि दिणे कीडत्थमुज्जाणे गयाए एयाए भाउगस्स बुद्धिलसेट्ठिणो लक्खपणेणं जुज्झा-| वितस्स कह वि तप्पएसाऽऽगओ दिट्ठो अपुवो को वि वरकुमारो, तं च दट्टण एसा एरिसी जाया । तं च मए सोऊण लक्खिओ तीए मयणवियारो, भणिया य ससिणेहं-पुत्ति ! साहसु सम्भावं । तओ कह कह वि सब्भावमुवगया
XOXOXOXOXOXOXOXOXOXOX)