________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
हिंडियवं, तुम्हऽन्नेसणत्थं दीहनिउत्ता नरा इहागय त्ति । तओ दो वि लहुं वणगहणाओ निग्गंतुंभमंता गया कोसंबि।
त्रयोदशं तत्थ णयरीबाहिरुज्जाणम्मि दिढे दोण्हं सेट्ठिसुयाण सागरदत्त-बुद्धिलनामाणं पणीकाऊण सयसहस्सं संपलग्गं
चित्रसम्भूकुक्कुडजुद्धं । हओ य सागरदत्तस्स कुकुडेणं बुद्धिलकुक्कुडो । पुणो वि बुद्धिलकुक्कुडेणं हओ सागरदत्तस्स कुक्कुडो।
तीयाख्यतओ भग्गो सागरदत्तकुक्कुडो बुद्धिलकुक्कुडस्स सम्मुहं कीरमाणो वि नाहिलसइ जुज्झिउं ति । हारियं सागरदत्तण मध्ययनम्। X लक्खं । एत्थंतरम्मि य वरधणुणा भणिया सागरदत्त-बुद्धिला-भो! किमेसो सुजाई वि भग्गो कुक्कुडो बीयकुक्कुडाओ?|*
चित्रता पेच्छामि जइ न कुप्पह तुब्भे । सागरदत्तो भणइ–भो महाभाय ! पेच्छ पेच्छ, जओ नत्थेत्थ कोइ मम दवलोभो
सम्भूत| किंतु अभिमाणसिद्धीए पओयणं । तओ पलोइओ वरधणुणा बुद्धिलकुक्कुडो। दिट्ठाओ य तञ्चलणनिबद्धाओ सुट्ठ लण्हाओ
वक्तव्यता। लोहमइसूईओ। लक्खिओ य सो जोयंतो बुद्धिलेण । तओ समीवमागंतुं 'जइ न जंपसि सूईवइयरं ता दाहं तुह लक्खद्धं' ति नियं साहियं वरधणुणो । तेणावि 'भो! निरूवियं मए परं न किंचि दीसइ' त्ति जंपतेणेव जहा बुद्धिलो न लक्खइ तहा कहिंचि लोयणंगुलियसंचारप्पओगओ जाणाविओ सागरदत्तो। तेणावि कडिऊणाऽलक्खं पिव सूईओ भेडिओ | नियकुक्कुडो । तेण य पराजिओ वीयकुक्कडो त्ति हारियं बद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सेरिभरी । परितुट्ठो य सागरदत्तो पप्फुल्लवयणो 'अजउत्ता! गिहं गम्मउ' त्ति वोत्तुमारोविउं रहवरे दो वि गओ नियगेहं । कयउचियकिच्चो य निचं पेच्छइ पीईए । तन्नेहनिजंतियाण य तेसिं तत्थेव ठियाणमन्नयरदिणे आगओ एगो दासचेडो, सहिउं चणेण वरधणू नीओ एगते, तओ सूईवइयराजंपणे जंते सुक्कियमासि बदिलेण अद्धलक्खं तन्निमित्तमेसो पेसिओ 'चाली
॥१९१॥ ससहस्सो हारो' त्ति वोत्तुं समप्पियं च हारकरंडियं । गओ दासचेडो। वरधण वि तं घेत्तूणागओ बंभदत्तंतियं । साहिय
॥१९१॥
XOXOXOXOXOXOXOXOXOX8X6
१ सूक्ष्माः ।
२ समानता ।