________________
चित्रसम्भूतवक्तव्यता।
सो जणो जेणेवं भणह ? । ताहिं वुत्तं-पसाओ कीरउ आसणगहणेण । तओ निसन्नो । कओ मजणभोयणाइओ उवयारों। तदवसाणे य भणिउं पयत्ताओ-जहा महासत्त! अस्थि इहेव भारहे वासे वेयडगिरिदाहिणसेढीए सिवमंदिरं णयरं, जलणसिहो राया, तस्स य विजुसिहा नाम देवी, तीए अम्हे दुवे दुहियाओ, जेहो य अम्हणहम्मत्तो भाया । अन्नया | अम्ह पिया अग्गिसिहाभिहाणेण मेत्तेण समं गोट्ठीए चिट्ठइ आव ताव पेक्खइ गयणे अद्रावयपचयाभिमुहं जिणवरवंदणनिमित्तं गच्छंतं सुरासुरसमूहं । दट्ठण राया वि मित्तेण धूयाहि य सहिओ पयट्टो, कमेण य पत्तो अट्ठावयं । वंदिAll याओ जिणिंदपडिमाओ । कप्पूरागुरुधूवपबुद्धारविंदसुरहिगंधेहिं य कओ उवयारो । तिपयाहिणं काउं निग्गच्छंतेण एगस्स
असोगपायवस्स हेट्ठा दिढे चारणमुणिजुयलं, पणमिऊण य तं निसन्ना तयासन्ने । तओ तेहिं पत्थुया धम्मकहा___ जहा असारो संसारो, भंगुरं सरीरं, सरयन्भविब्भमं जीवियं, तडिविलसियाणुगारि जोवणं, किंपागफलोवमा भोगा, संझारायसमं विसयसोक्खं, कुसग्गजलबिंदुचंचला लच्छी, सुलहं दुक्खं, दुल्लहं सुह, अणिवारियप्पसरो मधू , ता एवं ठिए छिंदिजउ मोहप्पसरो, कीरउ जिणिंदप्पणीए धम्मे मणं ति । एवं सुणिय लद्धसम्मत्ताइणो जहागयं पडिगया सुराइणो । तओ लद्धावसरेण भणियं अग्गिसिहिणा मेत्तेण-जहा भयवं! एयाणं बालियाणं को भत्तारो भविस्सइ ? त्ति । तेहिं भणियं-एयाओ भाइवहगस्स भन्जाओ भविस्संति । तओ एयं सुणिय साममुहो जाओ राया । एत्थावसरे वुत्तो अम्हेहिं–ताय ! संपयं चेव साहियं मुणीहिं संसारसरूवं, ता अलं अम्हाणमेवंविहावसाणेण विसयसुहेणं ति । पडिवनं च तं तारण । एवं च वल्लयाए भाउणो चत्तणियदेहसुहकारणाओ तस्स चेव ण्हाणभोयणाइयं चिंतंतीओ चिट्ठम्ह । जावऽन्नदिणे अम्ह भाउणा पुहविं भमंतेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई कन्नगा। तं च स्वाइखित्तचित्तो हरिय आगओ, तहिटिमसहतो विजं साहिउं गओ । अओ उवरि तुम्भे नायवुत्तता। ता हे महाभाग ! तम्मि काले तुब्भंति