________________
XOXO
न्द्रीया
चित्र
श्रीउत्तरा- याओ आगंतूण पुप्फवईए सामेण वुत्ताओ अम्हे-साहिओ भाउवुत्ततो। तं सुणिय सोयनिन्भराओ रोविउं पवत्ताओ, त्रयोदर्श ध्ययनसूत्रे XIसंठवियाओ महुरवयणेहिं धम्मदेसणाए पुप्फवईए । अन्नं च संकरिविजासयासाओ विइयऽम्हवुत्तताए भणियं तीए- चित्रसम्भूश्रीनेमिच- सुमरिजउ मुणिवयणं, मन्निजउ बंभदत्तो भत्त त्ति । तमायनिय जायाणुरागाहिं मन्नियमम्हेहिं । तो रहसपरवसत्तणओ तीयाख्य
पुप्फवईए चालियाए सियसंकेयपडायाए अन्नत्थ कत्थइ पउत्थे तुमम्मि नाणाविहगामनगराईसु भमंतीहिं तुमं न मध्ययनम् । सुखबोधा- जाहे कहिंचि दिट्ठो ताहे विसन्नाओ इहागयाओ। ततो अपतक्कियहिरन्नवुट्ठिविन्भममेत्थ तुह् दंसणं जायं ति । ता हे ! ख्या लघु- महाभाग ! सुमरिऊण पुप्फवइवइयरं कीरउ अम्हाण समीहियं । एयं सुणिय सहरिसं मन्नियं कुमारेण । निव्वत्तिऊण वृत्तिः
सम्भूत। गंधवविवाहं ठिओ रत्तीए ताहिं समं, गोसकाले य वुत्ताओ-गच्छह तुब्भे पुप्फवइसमीवं, तीए समं ताव अच्छियवं
वक्तव्यता। जाव मह रजलाभो होइ। 'एवं काहामो' त्ति भणिय गयाओ। गयासु य तासु जाव पलोएइ पासाई ताव न तं धवलहरं ॥१९४॥
XIन य सो परियणो। चिंतियं च तेण-एसा विज्जाहरी माया, अन्नहा कहमेयं इंदयालविन्भमं ताण विलसियं । तओ >
कुमारो सुमरिय रयणवईए तयन्नेसणनिमित्तं गओ आसमाभिमुहं । जाव ण तत्थ रयणवई ण य अन्नो कोइ । तओ| 'कं पुच्छामि ?' त्ति कलिऊण पलोइयाई पासाई, ण य कोइ सच्चविओ। तओ तीए चेव वइयरं चिंतयंतस्स खणंतरेणागओ | एक्को कल्लाणागिई परिणओ पुरिसो । पुच्छिओ सो कुमारेण-भो महाभाय ! एवंविहरूवनेवत्थविसेसा कल्लदिणे अज वा न दिट्ठा का वि एत्थ बाला?। तेण य भणियं-पुत्तय ! किं सो तुम रयणवईए भत्ता' । कुमारी भणइएवं । तेण भणियं-कल्ले सा मए रुयंती दिहा अवरण्हवेलाए, गओ य तीए समीवं, पुच्छिया य सा मए-पुत्ति !
॥१९४॥ का सि तुम? कओ वा समागया ? किं वा सोयकारणं ? कहिं वा गंतवं । तओ तीए किंचि कहियम्मि पञ्चभिन्नाया, | भणिया य-ममं चिय दोहित्ती तुम होसि । मुणियवुत्तंतेण य मया तीए चुल्लपिउणो गंतूण सिडें । तेण वि जाणिय
XOXOXOXOXOXOX