SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ चित्रसम्भूतवक्तव्यता। वयणोयरम्मिा भो! साहिल सं पलोइओ सो विसेसा सायरं पवेसिया निययमंदिरं । अन्नेसिया सबओ तुम्हे, ण य कहिंचि दिट्ठा । ता संपयं पि सुंदरमणुट्ठियं जमागया । एवं चाऽऽलविऊण नीओ तेण कुमारो सत्थवाहमंदिरं । कयसबोवयारस्स य रयणवईए सह वित्तं पाणिग्गहणं । तओ तीए सह विसयसुहमणुहवंतो चिट्ठइ । अन्नया य 'वरधणुणो दिवसओ' त्ति पयंपिय भोज भुंजंति बंभणाइणो, जाव | सयं चेव वरधणू जणियबंभणवेसो भोयणनिमित्तमागओ, भणिउं पयत्तो-जहा भो! साहिजउ तस्स भोजकारिणो जहा | जइ मज्झ भोयणं पयच्छह, ता तस्स परलोयवत्तिणो वयणोयरम्मि उवणमइ । सिटुं च तेहिं तमागंतूण कुमारस्स । विणिग्गओ कुमारो । सहरिसं पलोइओ सो कुमारेण पञ्चमिन्नाओ य, आलिंगिउं पविट्ठो मंदिरं । निवत्तमजणभोयणावसरम्मि य पुच्छिओ तेण वरधणू निययपउत्तिं साहिउं पयत्तो-जहा तीए रयणीए निद्दावसमुवगयाण तुम्हाणं पिट्ठओ धाविऊण निबिडकुडंगतरवियतणुणा एकेण चोरपुरिसेण पहओ बाणेण, तओ पहारवेयणाए परायत्तत्तणओ निवडिओ महियलम्मि, अवायभीरुत्तणओ न साहियं तुम्हं, वोलीणो रहवरो तमंतरालं, अहमवि परिनिबिडतरुअंतरालमज्झेण सणियं सणियं अवक्कममाणो कह कहवि संपत्तो तं गामं जत्थ तुम्हे निवसिया, साहिया य तग्गामाहिवइणा तुम्ह पउत्ती, समुप्पन्नहिययतोसो य पउणपहारो भोयणपत्थणाववएसेण समागओ इहई जाव दिहा तुम्हे । एवं च सहरिसमविरत्तचित्ताणं जति दियहा। अन्नया य मंतियं परोप्परं बंभदत्त-वरधणूहि-जहा केत्तियं कालं मुक्कपुरिसगारेहिं अच्छियचं। एवं सिसोवायसमस्सयाणं समागओ महुमासो। तम्मि य पयत्ते मयणमहूसवे निग्गए णयरिजणवए उज्जाणेसु | कोऊहलेणं गया दो वि कुमार-वरधणू । तओ पयत्ते निब्भरे कीलारसे कीडतेसु विविहकीला अतकियं चेव मयपरवसो गालियमिठो निरंकुसो वियरिओ रायहत्थी । समुच्छलिओ कलयलो। भग्गाओ कीलागोहीओ। एवं च पयत्ते हल्लोहलए एक्का बालिया समुन्नयपओहरा वियडनियंबबिंबा मत्तकरिकरोरुभया वेविरंगी पलायंती समागओ महुमासालासे कीडतेसु विविहकीलाहि तरकालागो-*
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy