SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ १९५॥ सरणं विमग्गमाणा पडिया करिणो दिट्ठिपहं । तओ उल्लसिओ हाहारवो । कूइयं से परियणेणं । एत्यंतरे दरगहियाए तीए पुरओ होऊण हकिओ कुमारेण करी । मोयाविया एसा । सो वि करी तं बालियं मोत्तूण रोसवसवित्थारियलोयणो पसारियघोरकरो तडुवियकन्नो झत्ति तदमिमुहं पहाविओ । कुमारेणावि संपिंडिय उवरिल्लं पक्खित्तं तदभिमुहं । तेणावि निब्भराम रिसपराहीणेण घेत्तुं तं पक्खित्तं गयणे निवडियं धरणीए । जाव किर तत्थ परिणमइ ताव दच्छत्तणओ समारुहिय कंधरा निबद्धमासणं कुमारेण, ताडिओ तिक्खंकुसेण, अप्फालिओ कुंभभाए, महुरवयणेहिं मेल्लाविओ मच्छरं करी । तओ समुच्छलिओ साहुकारो । 'जयइ कुमारो' त्ति पढियं बंदिणा । नीओ खंभट्ठाणं, आगओ तमुद्देसं । णरवई दहूण य तं अनन्नसरिसं चिट्ठियं गओ विम्हयं, भणिउं पवत्तो को उण एसो ? । तओ कुमारवइयरामित्रेण साहिओ वृत्ततो मंतिणा । तओ तुट्ठेण राइणा नीओ नियभवणं, काराविओ मज्जणभोयणाइयमुचियकरणिज्जं । तओ भोयणावसाणे दिन्नाओ अट्ठ धूयाओ कुमारस्स । सोहणदिणमुहुत्तेण वित्तं पाणिग्गहणं । जहासुहं ठिया तत्थ कइवयदिणे । अन्नया एगा महिला आगंतूण कुमारसमीवं भणिउं पवत्ता - जहा कुमार ! अस्थि किंचि वत्तवं तुमए सह । तेण वृत्तं -भण । तीए | वृत्तं - अस्थि इहेब णयरीए वेसमणो नाम सत्थवाहो, तस्स धूया सिरिमई नाम, सा मए बालभावाओ आरम्भ पालिया जा तुमए हत्थिसंभमाओ रक्खिया, तीए हत्थिसंभमुवरियाए 'ऊज्झिऊण भयं जीवियदायगो' त्ति मुणिऊण तुमं साहिलासं पलोइओ, 'अच्चंतसुंदर रूवजोन्वणलायन्नकलाकोसल्लाण पगरिसो' त्ति काउं समुप्पन्नो तीए तुज्झोवरिं दृढमणुराओ, तओ तप्पभित्रं तं चैव पलोएमाणी थंभिय व लिहिय व कीलिय व टंकुक्कीरिय व निश्चलनिहित्तलोयणा खणमेकं ठिया, वोलीणे हत्थिसंभमे कह कहवि परियणेण नीया नियमंदिरं, तत्थ वि न मज्जणभोयणाइयं देहट्ठियं करेति, केवलं मोणेण अच्छइ । ताहे मए वृत्ता - पुत्ति ! कीस तुमं अयंडे श्चिय असम्भाविणी जाया जेण मज्झ वि अव त्रयोदशं चित्रसम्भूतीयाख्य मध्ययनम् । चित्र सम्भूत वक्तव्यता । ॥ १९५ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy