SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ मोक्षमार्ग गति खरूपम्। व्याख्या-ज्ञानेन' मत्यादिना जानाति भावान् , दर्शनेन च श्रद्धत्ते, चारित्रेण च 'न गृहाति' नाऽऽदत्ते कर्मेति। alगम्यते, तपसा 'परिशुध्यति' पुरोपचितकर्मक्षपणतः शुद्धो भवतीति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः। सम्प्रति मोक्षफलभूतां गतिमाहखवित्ता पुवकम्माइं,संजमेण तवेण यासवदुक्खप्पहीणट्ठा, पकमंति महेसिणो ॥३६॥ त्ति बेमि। व्याख्या-क्षपयित्वा पूर्वकर्माणि संयमेन तपसा च "सवदुक्खप्पहीण?" त्ति प्राकृत त्वात् प्रक्षीणानि सर्वदुःखानि यत्र तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्ति ये ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः “महेसिणो" ति महर्षय इति सूत्रार्थः ॥ ३६॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां मोक्षमार्गीयाख्यमष्टाविंशतितममध्ययनं समाप्तम् ॥ JA
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy