________________
चरणविधानम्।
अणुट्ठियाए परिसाए कहेइ, तह निविट्ठाए चेव, अहिगयरेहिं अत्थेहिं तमेव सुत्तं विगप्पेई इत्यर्थः । संथारयं
पाएण घट्टई। संथारए निसीयइ तुयट्टइ वा । उच्चासणे निसीयई । समासणे वौ । यो भिक्षुर्यतते यथायोगं श्रद्धानसेजीवनावर्जनादिना इत्येकोनविंशतिसूत्रार्थः ॥२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६-१७-१८-१९-२०॥
अध्ययनार्थ निगमयितुमाहX| इइ एएसु ठाणेसु,जे भिक्खू जयई सया।खिप्पं से सवसंसारा, विप्पमुच्चइ पंडिए॥२१॥ त्ति बेमि॥
व्याख्या-'इति' अनेन प्रकारेण 'एतेषु' अनन्तरोक्तेषु, शेषं स्पष्टमिति ॥ २१ ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चरणविधिनामकमेकत्रिंशमध्ययन समाप्तम् ॥ .
अनुत्थितायै परिषदे कथयति, तथा निविष्टा चैव, अधिकतररथैः तदेव सूत्रं विकरूपयति २९ । संस्तारकं पादेन घट्टयति ३० । संस्तारके निषीदति त्वरवर्तयति वा ३१ उचासने लिषीदति १२ । समासने वा ३३।"