SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ एकत्रिंशं' चरणविधिनामकमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३५१॥ शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु, तथाहि-*सेहे राइणियस्स पुरओ वा पक्खओ वा आसन्ने वा गंता भवइ । एवं चिहित्ता ६ । एवं निसीइत्ता । ९ । बहिया वियारभूमीगए पुत्वतरं आयामइ । पुर्वि चेव गमणागमणं आलोएइ । राओ वाहरमाणस्स राइणियस्स जागरमाणे वि अपडिसुणेत्ता भवइ । कंचि आलवियवं पुर्वि चेव आलवइ । असणाई पुत्वं सेहतरस्स आलोएइ पच्छा राइणियर्स । एवं उवदंसेइ । एवं निमंतणं करेइ । अणापुच्छाए जो जमिच्छइ | |तस्स तं खद्धं सैद्धं देइ प्रचुरमित्यर्थः । मणुन्नं मणुन्नं अप्पणा चेव आहारेइ । दिवसओ रायणियस्स वाहरमाणस्स न पडिसुणेई"। राइणियस्स खद्धं खद्धं वत्ता भवइ वडुसद्देण खरनिट्ठरं भणतीत्यर्थः। वाहरिए संते जत्थ गए सुणइ तत्थ गए चेव उल्लावं देइ । किं भणसि त्ति वत्ता भवति । तुम ति वयई । तज्जाएण पडिभणइ-कीस अज्जो गिलाणस्स न करेइ ? इच्चाइ भणिओ तुम कीस न करेसि ? त्ति भैणतीत्यर्थः । कहं कहेमाणस्स नो सुमणसो हेवेइ । नो सुमरसि तुम ति भासइ । कहं छेत्ता भवेइ। परिसं भेत्ता भवइ-भिक्खावेला वट्टइ एवमाइउल्लवणेण सुत्तऽत्थपोरिसिं भिनत्तीयर्थः। चरणविधानम्। । *"शैक्षो रात्रिकस्य पुरतो वा पार्वतो वा आसने वा गन्ता भवति । एवं स्थित्वा ६ । एवं निषध ९ । बहिस्ताद् विचारभूमिगतः पूर्वतरं आचामति १० । पूर्व चैव गमनागमनमालोचयति ११। रात्रौ ब्याहरतो रात्रिकस्य जाग्रदपि अप्रतिश्रोता भवति १२। कञ्चिदालपितम्यं पूर्व चैवालपति १३ । अशनादि पूर्व शैक्षतरस्य आलोचयति पश्चाद् रात्रिकस्य १४ । एवं उपदर्शयति १५ । एवं निमन्त्रण करोति १६ । अनापृच्छया यो यदिच्छति तसै तत् प्रचुरं प्रचुरं ददाति १७ । मनोशं मनोज्ञं आत्मना एव आहरति १८ । दिवसतः बारात्रिकस्य व्याहरतो न प्रतिशृणोति १९। रात्रिकस्य शीघ्र शीघ्र वक्ता भवति, महच्छब्देन खरनिष्ठरं भणति २०। व्याहृतः सनू यत्र गतः शृणोति तत्र गतश्चैवोल्लापं ददाति २१॥ किं भणसि इति वक्ता भवति २२ । स्वमिति वदति २३ । तजातेन प्रतिभणति-कस्माद् आयों ग्लानस्य न करोति? इत्यादि भणितः स्वं कमात् न करोति? इति भणति २४ । कथां कथयमाणस्य नो सुमना भवति २५ । नो सरसि त्वमिति भाषते २६ । कथां छेत्ता भवति २७। परिषदं भेत्ता भवति-भिक्षवेला वर्तते एवमाधुल्लपनेन सूत्रार्थपौरुषी भिनत्ति २८ । ॥३५१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy