________________
नव दरिसणम्मि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया, खीणमिलावेण इगतीसं ॥२॥ "जोगे" ति
चरणसूचकत्वात् सूत्रस्य योगसङ्घहा यैः योगाः-शुभमनोवाकायव्यापाराः सङ्गयन्ते-स्वीक्रियन्ते, ते च द्वात्रिंशद् , उक्तं हि-10
विधानम्। *आलोयणा निरंवलावे, आवईसु दढधम्मैया । अणिस्सिओवहाणे य, सिक्खा निप्पंडिकम्मया ॥१॥ निरपलापः | स्यादाऽऽचार्यः दत्तायामालोचनायां नान्यस्मै कथयति ।। अन्नायया अलोभे य, 'तितिक्खा अर्जवे सुई । सम्मेट्ठिी समाही य, आारे विणओवएँ ॥२॥ अज्ञातता तपसि कार्या, तितिक्षा-परीषहादिजयः, 'सुइ' त्ति शुचिना भाव्यं । संयमवतेत्यर्थः । घिईमई य "संवेगो, “पणिही सुविही "संवरे । अत्तदोसोवसंहारे, सबकामविरत्तया ॥३॥ धृतिप्रधाना मतिधृतिमतिः, प्रणिधिः-माया सा त्याज्या, सुविधिः कार्यः । पञ्चक्खाणे विउस्सग्गे, अप्पमाए लवालेंवे । झाण|संवरेजोगे य, उदए मारणंतिए॥४॥प्रत्याख्यान मूलगुणोत्तरगुणविषयतया द्विभेदमिति द्वारद्वयम् । "लवालवे" ति कालो|पलक्षणम् , क्षणे क्षणे सामाचार्यनुष्ठान विधेयम् , ध्यानमेव संवरयोगो ध्यानसंवरयोगः, "उदए मारणंतिए" ति वेद नोदये मारणान्तिके न क्षोभः कार्यः । संगाणं च परिन्नीया, पायच्छित्तकरणे इय । आराहणा य मरणंते, बत्तीसं जोगसंगहा ॥५॥" ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु ।। त्रयस्त्रिंशद् 'आशातनासु च' अर्हदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु पुरतःIX मव दर्शने चत्वार्यायुषि पवादावन्ते । शेषे द्वौ द्वौ भेदौ क्षीणाभिलापेन चैकत्रिंशत् ॥२॥" *"मालोचना निरपलाप आपत्सु दृढधर्मता । अनिश्रितोपधानश्च शिक्षा निष्प्रतिकर्मता ॥१॥ अज्ञातता अलोभश्च तितिक्षाऽऽर्जवः शुचिः । सम्यग्दृष्टिः समाधिश्वाचारो विनयोपगः ॥ २ ॥ तिमतिश्च संवेगः प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः सर्वकामविरक्तता ॥ ३ ॥ प्रत्याख्यानं व्युत्सर्गोऽ
प्रमादो लबालवः । ध्यानसंवरयोगश्चोदये मारणान्तिके ॥ ४ ॥ सङ्गानां च परिज्ञाता प्रायश्चित्तकरणमिति । आराधना च मरणान्ते Xद्वात्रिंशद् योगसङ्ग्रहाः ॥५॥"
KOKOM