SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया | सुखबोधाख्या लघुवृत्तिः । ॥३५०॥ जाणं आहम्मिए जोए, पउंजेइ पुणो पुणो। कामे वमेत्ता पत्थेइ, इहऽन्नमविएँ इ वा ॥ ७ ॥ अभिक्खं बहुस्सुएऽहं तिएकत्रिंशं जो भासंतऽबहुस्सुओ । तहा य अतवस्सी वि, जे तवस्सि त्तिऽहं वएँ ॥ ८ ॥ जायतेएण बहुजणं, अंतो धूमेण हिंसएँ । चरणविधिअकिच्चमप्पणा काउं, कयमेएण भासए ॥ ९॥ नियडुवहि-पणिहीए पलिउंचे सादिजोयजुत्ते थे । बेइ सबं मुसं वयसि, नामकमअज्झीणझंझए सयौ ॥ १०॥ अद्धाणम्मि पविसित्ता, जो धणं हरइ पौणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव ध्ययनम् । लुब्भइ ॥ ११ ॥ अभिक्खमकुमारे उ, कुमारेऽहं ति भासएँ । एवं अबंभयारी वि बंभयारि त्ति भासएँ ॥ १२ ॥ जेणेवे चरणसरियं नीए, वित्ते तस्सेव लुभएँ । तप्पहावुट्ठिए वा वि, अंतरायं करेइ से ॥ १३ ॥ सेणावई पसत्थारं, भत्तारं विधानम्। वा वि हिंसए । रहस्स वा वि निगमस्स, नायगं सेट्ठिमेव वा ॥ १४॥ अपस्समाणो परसामि, अहं देव त्ति वा वएँ। अवण्णेणं च देवाणं, महामोहं पकुवई ॥ १५ ॥" सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशद्, उक्तं हि"पंडिसेहण संठाणे, वन्ने-गंधे-रसे-फार्स-वेऎ य । पण-पण-दु-पणऽट्ठ-तिहा इगतीसमकायऽसंगऽरुहा ॥ १ ॥ अथवा जानन् आधर्मिकान् योगान् प्रयुनक्ति पुनः पुनः। कामान् वान्त्वा प्रार्थयते इहान्यभविकान् वा ॥७॥ अभीक्ष्णं बहुश्रु तोऽहमिति यो भाषतेऽबहुश्रुतः। तथा चातपस्यपि यस्तपस्यहमिति वदेत् ॥८॥ जाततेजसा बहुजनमन्त—मेन हिनस्ति । अकृत्यमात्म ना कृत्वा कृतमेतेन भाषते॥९॥ निकृत्युपधि-प्रणिधिकः परिकुञ्चति सातियोगयुक्तश्च । ब्रूते सर्व मृषा वदसि अक्लेशं क्लेशयति सदा ॥ १० ॥ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम् । विश्रम्म्योपायेन दारेषु तस्यैव लुभ्यति ॥११॥ अभीक्ष्णमकुमारस्तु कुमारोऽहमिति भाषते । एवमब्रह्मचार्यपि ब्रह्मचारीति भाषते ॥ १२॥ येनैवैश्वयं नीतो वित्ते तस्यैव लुभ्यति । तत्प्रभावोत्थितो वाऽपि अन्तरायं करोति तस्य ॥१३॥ सेनापति प्रशास्तारं भर्तारं वाऽपि हिनस्ति । राष्ट्रस्य वापि निगमस्य नायकं श्रेष्ठिनमेव वा ॥ १४ ॥ अपश्यन् पश्याम्यहं देवान् इति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकुरुते ॥ १५॥" , "प्रतिषेधनं संस्थाने वर्ण-गन्ध-रस-स्पर्श-वेदे च । पञ्च-पञ्च-द्वि-पञ्चा-ऽष्ट-विधा एकत्रिंशदकायाऽसङ्गाऽकहाः ॥१॥ ॥३५०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy