SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तालुम्मि विंधइ अली, वंजणमज्झम्मि मुंजंतो॥७॥ जीवाण कुंथुमाईण घायगं पाणभोयणाईसु । एमाइरयणिभुंजणदोसे को साहिउं तरइ ॥८॥ इमम्मि वयम्मि दृढपयन्नेहिं होयचं ति भणिऊण गया ते साहुणो। ते वि अणुवइऊण नियत्ता मुणिA सेवाए कयत्थमत्ताणं मन्नता चिट्ठति। अन्नया तेहिं धाडीए गएहिं बहुयं गोमहिसकमाणीयं । तत्थ तेसि मज्झे एगे अंतरा य |पहे महिसं वावाइऊण पइउमारद्धा । अन्ने मज्झे गामस्स मजस्स गया। मंसइत्ता संपहारेंति-अद्धगे मंसे विसं पक्खि| वामो, तो तं मजइत्ताण दाहामो। तओ अम्हं बहूयं गोमहिसकं भागेणमागमिस्सइ । भवियवयावसेण मज्जइत्तेहिं| वि एवं चेव सामच्छियं । पक्खित्तं च विसं । आइचो य अत्थं गओ । ते भायरो न भुत्ता वयभंगो त्ति काउं, इयरे | परोप्परविइन्नविससंजुत्तमजमंसेण उवभुत्तेण मया कुगई च गया । इयरे इहपरलोए य सुहभागिणो जाया। एवं | ताव जिभिदियं दमेयचं । एवं सेसेसु वि इंदिएसु 'अप्पा दंतो सुही होइ इहपरत्थ य' इति सूत्रार्थः ।।१५।। किं पुनः परिभावयन्नात्मानं दमेत् ? इत्याह वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मन्तो, बंधणेहिं वहेहि य ॥१६॥ व्याख्या-वरं-प्रधानं मे-मया आत्मा-जीवस्तदाधाररूपो वा देहो दान्तो-दमं ग्राहितो असमञ्जसचेष्टातो| व्यावर्तितः, केन हेतुना? संयमेन-पञ्चाश्रवविरमणादिना तपसा च । चः-समुच्चये । विपर्यये दोषमाह-मा-निषेधे, अहमित्यात्मनिर्देशः, परैः-आत्मव्यतिरिक्तैः 'दम्मतो' त्ति आर्षत्वाद् दमितः-खेदितः, कैः ? बन्धनैः-वधादिविरचितैर्मयूरबन्धादिभिः वधैः-लत्तालकुटादिताडनैः ॥ अत्रोदाहरणं सेयणओ हत्थी-एगाए अडवीए हत्थिजूहं महल्लं परिवसइ । तत्थ जूहवई जाए जाए गयकलहए विणासेइ । तत्थेगा करिणी आवनसत्ता चिंतेइ-जइ कहवि गयकलहओ जायइ मे सोएएण विणासिजिहि त्ति काउं लंघती ओसरइ । जूहाहिवेण जूहं छुब्भइ, पुणो ओसरइ, ताहे बीयतइयदिवसे जूहेणग
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy