________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
गामं कयं । वयत्यो माता सूया गयकलहयं । सो
नम्।
KOXOXOXOXOXOXOXOXOXOXXX
मिलइ । ताए एगं रिसिआसमपयं दिलु, सा तत्थ लीणा, संवणिया य अणाए रिसओ । सा पसूया गयकलहयं । सो तेहिं रिसिकुमारेहिं सहिओ आरामे सिंचइ, सेयणउ त्ति से णाम कयं । वयत्थो सो जाओ, जूहं दह्ण जूहवई याध्ययहंतूण जूहबई जाओ। गंतूण य तेण सो आसमो विणासिओ, मा अन्नावि कावि एवं काहि त्ति । ताहे ते रिसओ रूसिआ पुप्फफलगहियहत्था सेणियस्स रण्णो पासं उवगया, कहियं च हिं–एरिसओ सवलक्खणसंपन्नो गंधहत्थी सेयणओ नाम वणे चिट्ठइ । गंतूण गहिओ सेणिएण । आणिऊण बद्धो खंभे । ते य तावसा आगंतूण उप्पासिंति| किह ते सोंडीरया ? पत्तं च तए अविणयस्स फलं । सो तं सोऊणं आसुरुत्तो धाविओ खंभं भंजिऊण ताण पिट्ठओ। ते हयविहए य करेंतो पत्तो अरनं, भग्गा पुणो तयासमा। पुणो सेणिओ हत्थिगहणाय गओ। सो य हत्थी देवयापरि-lal गहितो ताहे(ए) ओहिणा आभोइयं-जहा अवस्सं घेप्पइ, ताहे ताए सो भन्नइ-पुत्त ! वरं ते अप्पा दूतो न य सि परेहिं दम्मतो बंधणेहिं वहेहि य । सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभमस्सिओ। यथाऽस्य स्वयं दमनाद् | महागुणस्तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरणान्न तथेति सूत्रार्थः ॥ १६ ॥ विनयान्तरमाह|पडिणीयं च बुद्धाणं, वाया अदु व कम्मुणा । आवी वा जइ वा रहस्से, नेव कुजा कयाइ वि ॥१७॥ | व्याख्या-प्रत्यनीकं-प्रतिकूलं, च:-पूरणे, चेष्टितमिति गम्यते । बुद्धानां-आचार्याणां वाचा-किं त्वमपि किश्चिद् ।* जानीषे? इत्येवंरूपया, विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा गिरा, अथवा कमेणासंस्तारकातिक्रमणकरचरणसंस्पर्शादिना, आविः-जनसमक्षं, यदि वा रहस्ये-विविक्तोपाश्रयादौ, नेति-निषेधे, एव-अवधारणे, स च-"शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि।" इति कुमतनिराकरणार्थः । कुर्यात्-विद्ध्यात् कदाचित्परुषभाषणादावपीति सूत्रार्थः ॥ १७ ॥ विनयमेवाह
KOXOXOXOXOXOXOXOXOXOXOXOXO
॥
७
॥