SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्ययनम्। श्रीउत्तराध्ययनसूत्रे श्रीनेमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः । साहुभद्दगो' त्ति तेसिं चोरनायगाणं सयासमुवगया साहू । तहसणेण आणंदिया ते, पणमिऊण य भणिया-मुणी! भणह पओयणं । साहूहिं भणियं-अम्हं न कप्पइ वासारत्ते विहरिउं, अओ वासावासपाउग्गमुवस्सयं जाएमो । सहरिसं च दिन्नो तेहिं-चिट्ठह एत्थ वीसत्था। ठिया तत्थ साहू, भणिया य-अम्ह गेहेसु चेव पज्जत्तं गेण्हेयवं । मुणीहिं भणियंन कप्पइ एगत्थ चेव पिण्डग्गहणं, ता विहरिस्सामो सवत्थोचियघरेसु, तुम्ह वसहिदाणेण चेव महापुण्णबंधो, जओ"जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थऽन्नपाणसयणासणविगप्पा ॥२॥ तवसंजमसज्झाओ, नाणब्भासो जणोवयारो य । जो साहूणमुवग्गहकारी सेज्जायरो तस्स ॥ ३ ॥ पावइ सुरनररिद्धी, सुकुलुप्पत्ती य भोगसामिद्धी । नित्थरइ भवमगारी, सेज्जादाणेण साहूणं ॥ ४ ॥ इमं च सोऊण सुहृयरं ते परितुट्ठा । तओ सकम्मरयाणं मुणीणोवद्दवं रक्खंताणं पजुवासणपराण य तेसिं साहूणं च तवसंजमरयाणमइक्वंतो वासारत्तो । गच्छंतेहिं अन्नवयगहणअसमत्थाणं तेसिं दिन्नं राइभोयणवयं । साहियं च जहा-मालिंति महियलं जामिणीसु रयणीयरा समंतेण । ते विट्टालिंति फुडं, राईए मुंजमाणे उ ॥ ५॥ मेहं पिपीलियाओ, हणंति वमणं च मच्छिया कुणइ। जूया जलोयरत्तं, कोलियओ कोढरोगं च ॥ ६॥ वालो सरस्स भंगं, कंटो लग्गइ गलम्मि दारुं च । यो ददाति उपाश्रयं यतिवरेभ्यस्तपोनियमयोगयुक्तभ्यः । तेन दत्ता वस्नानपानशयनासनविकल्पाः ॥२॥ तपःसंयमस्वाध्यायो। ज्ञानाभ्यासो जनोपकारश्च । यः साधूनामुपग्रहकारी शय्यातरो तस्य ॥३॥ प्राप्नोति सुरनरीः सुकुलोत्पत्तिं च भोगसमृद्धिम्। निस्सरति भवमगारी शय्यादानेन साधुभ्यः ॥ ४ ॥ २ "मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । ते विद्यालयन्ति स्फुटं रात्री भुजानांस्तु ॥५॥ मेधां पिपीलिका प्रन्ति वमनञ्च मक्षिका करोति । युका जलोदरत्वं लूता कुष्ठरोगञ्च ॥ ६ ॥ वाल: स्वरस्य भङ्गं कण्डको लगति गले दारु च । ताली विध्यति अलिः व्यञ्जनमध्ये भुज्ययानः ॥ ७॥" जीवानां कुन्थ्वादीनां घातनं पानभोजनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ ८॥ KeXOXOXOXOXOXOXO
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy