SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अहिनंदइ धूयपुप्फाइएहिं पूएइ सो सवामयाणं मुञ्चइ । राया भणइ – अलाहि एएणं पि । तइओ भणइ — ममावि एवं विहं चैव नाइवेसकरं भूयमत्थि, प्रियाप्रियकारिणं दर्शनादेव रोगेहिंतो मोयइ । एवं होउ त्ति । तेण तहाकए असिवं उवसंतं । तुट्ठो राया । आनंदिया नायरया । पूइओ सो भूयवाई सबेहिं पि । एवं साहू वि मुंडियसिरमलमलिणवत्थत्तणाईहिं परेहिं पडिणीएहिं परिभूयमाणो, एवं वंचिज्जमाणो हसिज्जमाणो वा, भत्तिमंतेहि य थुवमाणो पूइज्जमाणो प्रियाप्रियं सहेत इति सूत्रार्थः ॥ १४ ॥ आह— क्रोधाद्यसत्यताकरणादिना किमात्मन एव दमनमुपदिश्यते न बाह्यदमनीयस्य ? अत्रोच्यते अप्पा चेव दमेयचो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ १५ ॥ व्याख्या - आत्मैव 'दान्तव्यः' इन्द्रियनोइन्द्रियदमनेन मनोज्ञेतरविषयेषु रागद्वेषवशत उन्मार्गगामी उपशमं नेतव्यः । उक्तं च - " इतश्चेतश्च धावन्तं मनोमत्तमतङ्गजम् । ज्ञानाङ्कुशवशं कृत्वा, पुनः पन्थानमानयेत् ॥ १ ॥” किमित्येवमुपदिश्यते ? इत्याह- आत्मैव हुशब्दस्यैवकारार्थत्वात्, 'खल्वि' ति यस्मात् 'दुर्दमः' दुर्जयः, तद्दमने दमिता | एव बाह्यदमनीया इति न तद्दमनमुपदिश्यत इति भावः, उक्तं च – “सर्वमप्पे जिए जियं" । कः पुनरेवं गुणः ? इत्याहआत्मा दान्तः सुखीभवति 'अस्मिँल्लोके' इह भवे 'परत्र च' परलोके । दान्तात्मानो हि परमर्षय इहैव सुरैरपि पूज्यन्ते मोक्षं च साधयन्ति । अदान्तात्मानस्तु चौरपारदारिका इहैव विनश्यन्ति । तथा — “सद्देण मओ रुवेण पयंगो महुयरो य गंघेणं । आहारेण य मच्छो, बज्झइ फरिसेण य गइंदो ॥ १ ॥ परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चोदा हरणम् - एगम्मि सन्निवेसे दो भायरो चोरा । तत्थ य सत्थेण वच्चंताणं साहूणं वासारत्तो पत्तो । 'न य कोइ अत्थि १ "सर्वमात्मनि जिते जितम्" । २ "शब्देन मृगो रूपेण पतङ्गो मधुकरश्च गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः ॥ १ ॥”
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy