________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
भाया वेरिएण वावाइओ। सो जणणीए भन्नइ-पुत्त ! पुत्तघायगं घायसु त्ति । तओ सो तेण नियपोरुसाओ जीवग्गाहं प्रथमं विन| गिहिऊण जणणीसमीवमुवणीओ, भणिओ य-भाइघायग! कहिं आहणामि ? त्ति । तेण वि खग्गमुग्गामियं दट्ठण | याध्ययभयभीएण भणियं-जहिं सरणागया आहम्मति । इमं च सोऊण तेण जणणीमुहमवलोइयं । तीए महासत्तत्तणमव
नम् । | लंबतीए उप्पन्नकरुणाए भणियं-न पुत्त ! सरणागया आहम्मति । जओ-"सरणागयाण विस्संमियाण पणयाण बसणपत्ताणं । रोगियअजंगमाणं, सप्पुरिसा नेय पहरंति ॥ १॥" तेण भणियं-कहं रोसं सफलं करेमि ? । तीए * भन्नइ-न पुत्त ! सत्वत्थ रोसो सफलो करेयवो। पच्छा सो तेण विसजिओ चलणेसु निवडिऊण खामेऊण य गओ॥ एवं क्रोधमसत्यं कुर्यात्, तथा 'धारयेत्' स्वरूपेणाऽवधारयेत् 'प्रियं' प्रीत्युत्पादकं स्तुत्यादि 'अप्रियं तद्विपरीतं निन्दादि, न तयो राग द्वेषं च कुर्यादित्यर्थः । उक्तं च-"लाभाऽलाभे सुखे दुःखे, जीविते मरणे तथा । स्तुतौ निन्दाविधाने |च, साधवः समचेतसः ॥ १॥" उदाहरणं चाऽत्र-असिवोवद्दवे नयरे आदन्नस्स सपुरजणवयस्स राइणो समीवं | तिन्नि भूयवाइया आगया भणंति-अम्हे असिवं उवसमावेमो त्ति । राइणा भणियं-सुणेमो केणुवाएणं ? ति । तत्थेगो भणइ-अस्थि मम मंतसिद्धमेगं भूयं अलंकियविभूसियं, तं सवजणमणहरं रूवं विउविऊण गोपुररत्थासु लीलायत ।। परियडइ तं न निहालेयत्वं, तं निहालियं रूसइ, जो पुण तं निहालेइ सो विणस्सइ, जो पुण तं पेच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ । राया भणइ-अलाहि मे एएण अइरूसणेण । बीओ भणइ-महच्चयं भूयं महइ महालयं
॥५ ॥ रूवं विउबइ लंबोयरं चिप्पिट विवृतकुच्छि पंचसिरं एगपायं विसिहं बिभत्सरूवं अट्टहासं मुयंतं गायतं पणञ्चमाणं, तं च | विकृतरूपं परिभमंतं दट्ठण जो पओसइ उवहसइ पवंचेइ वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहिं वायाहिं
"शरणागतानां विश्रब्धानां प्रणतानां व्यसनप्राप्तानाम् । रोगिताजङ्गमानां सत्पुरुषा नैव प्रहरन्ति ॥१॥"
*OXXXXXXXX