________________
श्रीउत्तरा-II एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरण-केवलिमरणे आह-"मणपजवोहिनाणी, x पञ्चम ध्ययनसूत्रे सुय-मइणाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो ॥१॥" ११-१२ ।
| अकाममश्रीनैमिचवैहायस-गृध्रपृष्ठमरणे अभिधातुमाह-"गिद्धाइभक्खणं गि-द्धपिट्ठ उब्बंधणाइ वेहासं । एए दोन्नि वि मरणा,
रणीयाख्यन्द्रीया सु- कारणजाए अणुनाया ॥१॥" न तु निष्कारणे, यतो भणितम्-“भावियजिणवयणाणं ममत्तरहियाण नत्थि हु
मध्ययनम्। खबोधाविसेसो । अप्पाणम्मि परम्मि य, तो वजे पीडमुभओ वि ॥१॥" अत एव च भक्तपरिज्ञादिषु पीडापरिहाराय |
सप्तदशधा ख्या लघु- संलेखनाविधिरुक्तः । उक्तञ्च-"चत्तारि विचित्ताई, विगईनिजहिया चत्तारि । संवच्छरे य दुन्नि वि, एगंतरियं च
मरणविधिवृत्तिः । आयामं ॥१॥" इत्यादि। अनुज्ञाकारणं त्वनयोर्दर्शनमालिन्यपरिहारादि, उदायिनृपाऽनुमृततथाविधाऽऽचार्यवत् १३-१४॥
विभागः। ॥१०॥ साम्प्रतमन्त्यमरणत्रयमाह- भत्तपरिन्ना इंगिणि, पाउवगमणं च तिन्नि मरणाई । कन्नस-मज्झिम-जेट्ठा, धिइ-संघयणेण
उ विसिट्ठा ॥१॥" 'कन्नस' त्ति कनिष्ठम् । “भत्तपरिनामरणं, चउबिहाऽऽहारचायनिप्पन्नं । नियमा सप्पडिकम्म, सवत्थ वि विगयसंगस्स ॥१॥" "इंगियदेसम्मि ठिओ, चउबिहाहारवन्जिओ धीमं । उच्चत्तणाइ कारइ, नऽन्नेण उ इंगिणीमरणं ॥१॥"
"मनःपर्यव-अवधिज्ञानिनः, श्रुतमतिज्ञानिनो मरन्ति ये श्रमणाः । उपस्थमरणमेतत्, केवलिमरणं तु केवलिनः ॥20" २ "गृ-1 ध्रादिभक्षणं गृध्रपृष्ठं उद्वन्धनादि वेहायसम् । एते द्वे अपि मरणे, कारणजातेऽनुज्ञाते ॥१॥" ३ “भावितजिनवचनाना, ममत्वरहितानां नास्ति खलु विशेषः । आत्मनि परमिंच, ततो वर्जयेत् पीडामभयतोऽपि ॥१॥" "चत्वारि विचित्राणि, नियूंढविकृतीनि चत्वारि । संवत्सरे च द्वे अपि, एकान्तरितं च आचाम्लम् ॥ १॥" ५ "भक्तपरिज्ञा इङ्गिनी, पादपोपगमनं च त्रीणि मरणानि । कनिष्ठ-मध्यमज्येष्ठानि, धृति-संहननाभ्यां तु विशिष्टानि ॥१॥" ६"भक्तपरिज्ञामरणं, चतुर्विधाऽऽहारत्यागनिष्पन्नम् । नियमात् सप्रतिकर्म, सर्वत्रापि | विगतसङ्गस्य ॥१॥" "इङ्गितदेशे स्थितः, चतुर्विधाऽऽहारवर्जितो धीमान् । उद्वर्तनादि कारयति, नाऽन्येन तु इजिनीमरणम् ॥१॥"
al॥१०॥