SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सप्तदशधा मरणविधिविभागः। . Sl"निश्चल निप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एयं पाओवगम, नीहारिं वा अनीहारिं ॥१॥ पाओवगमं| भणियं, सम विसमो पायवो व जह पडिओ। नवरं परप्पओगा, कंपेज जहा फलतरु च ॥२॥" यद्यपि त्रितयमप्येतत्-I "धीरेण वि मरियवं, काउरिसेण वि अवस्स मरियत्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिउ ॥ १॥ संसाररंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमलं, हरामि आराहणपडागं ॥ २ ॥” इति शुभाऽऽशयवानेव प्रतिपद्यते, फलमपि च वैमानिकता-मुक्तिलक्षणं समानम् , तथा चोक्तम्-"ऐयं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाजिओ व देवो, हविज अहवा वि सिज्झेजा ॥१॥" तथापि विशिष्ट-विशिष्टतर-विशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति कनिष्ठत्वादिस्तद्विशेष उच्यते । तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम्-'संवा वि य अजाओ, सबे वि य पढमसंघयणवज्जा । सबे वि देसविरआ, पञ्चक्खाणेण उ मरंति ॥१॥" अत्र हि प्रत्याख्यानं भक्तपरिवोक्ता । इंगिनीमरणं तु विशिष्टतरधृतिमतामेव सम्भवतीत्यार्यिकानिषेधत एवाऽवसीयते । पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् । उक्त हि-"पेढमम्मि य संघयणे, वस॒ते सेलकुडुसामाणे । तेसि पि य वोच्छेओ, चोद्दसपुवीण वोच्छेए ॥ १॥" १५-१६-१७ । इत्युक्तो मरणविधिविभागः । निश्चलो निष्प्रतिकर्मा निक्षिपति यद्यन्त्र यथाम् । एतत्पादपोपगमनं निर्हार वाऽनिहरिम् ॥ १॥ पादपोपगमनं भणितं. समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात्, कम्पेत यथा फलतरुवत् ॥२॥" २ "धीरेणापि मर्त्तव्यं, कापुरुषेणाप्यवश्य मर्त्तव्यम् । तस्मादवश्यमरणे, वरमेव धीरत्वेन मतम् ॥ १॥ संसाररामध्ये तिबलसन्नद्धबद्धकक्षः । हत्वा मोहमई, हराम्याराधनापताकाम् ॥२॥" ३ "एतप्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो, भवेदथवाऽपि सिध्येत् ॥१॥" "सर्वा अपि चाऽऽर्याः, सर्वेऽपि च प्रथमसंहननवाः । सर्वेऽपि देशविरताः, प्रत्याख्यानेनैव नियन्ते ॥१॥" ५ "प्रथमे च संहनने. वर्तमाने शैलकुत्यसमाने । तस्यापि च व्युच्छेदश्चतुर्दशपूर्विणां म्युच्छेदे ॥१॥" XOXOXOXOXOXOXOXOX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy