________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१.१॥
विशेषार्थस्तु बृहट्टीकातोऽवसेयः । “ऐत्थं पुण अहिगारो, णायचो होइ मणुयमरणेणं । मोत्तुं अकाममरणं, सकाममरणेण | मरियचं ॥ १॥" साम्प्रतं सूत्रमनुगम्यते
अकाममर| अन्नवम्मि महोहम्मि, एगे तिन्ने दुरुत्तरं । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ॥१॥ णीयाख्यव्याख्या-अर्णव इव अर्णवः-अदृष्टपरपारतया भव एव तस्मिन् , महान् ओघः-प्रवाहो भवपरम्परात्मको यस्मिन् |
मध्ययनम्। स महौषः तत्र, 'एक' रागद्वेषादिसहभावरहितः, तीर्ण इव 'तीर्णः' तीरप्राप्त इत्यर्थः, "दुरुत्तरं" ति विभक्तिव्यत्ययात्
अकाम-स'दुरत्तरे' दुःखोत्तारे । तत्र 'एकः' तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक IX
कामाख्ये द्वे एव भरते सम्भवति । महती-निरावरणतया अपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित् विद्यतेऽस्य स तथा 'इमम्'
मरणस्थाने । अनन्तरवक्ष्यमाणं 'प्रश्नं' प्रष्टव्यार्थरूपम् “उदाहरे" उदाहृतवानिति सूत्रार्थः ॥ १॥ यदुदाहृतवांस्तदाह__ संतिमे अदुवे ठाणा, अक्खाया मारणंतिया। अकाममरणं चेव, सकाममरणं तहा ॥२॥ __व्याख्या-"संती"ति वचनव्यत्ययेन स्तः-विद्यते 'इमे' प्रत्यक्षे, 'चः' पूरणे, 'दे द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, मरणमेवान्तः-निजनिजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके। ते एव नामत उपदर्शयति–'अकाममरणं' वक्ष्यमाणस्वरूपं, 'च: समुच्चये, 'एवेति पूरणे, 'सकाममरणं' वक्ष्यमाण|स्वरूपमेव तथेति सूत्रार्थः ॥ २॥ केषां पुनरिमे ? कियद्वारा वा ? इत्यत आह
॥१०१॥ बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उक्कोसेण सई भवे ॥३॥ १ "भत्र पुनरधिकारो, ज्ञातव्यो भवति मनुजमरणेन । मुक्त्वाऽकाममरणं, सकाममरणेन मर्त्तव्यम् ॥ १॥"
BXXXXXXXXXXXX