________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
नम्।
॥७९॥
संवट्टियं । वेयालियम्मि वसहिं तस्स घरे मग्गइ । दिन्ना । इओ य संकहाईहिं संपुच्छइ-का जीविगा? । तेण कहिए | चतुर्थ भणइ-अहं अट्टणो तुमं ईसरं करेमि त्ति । तीसे महिलाए कप्पासमोल्लं दिन्नं । सा य उवला सबलिद्दा उज्जेणिं गया। असंस्कृता| तेण वि वमणविरेयणाणि कयाणि । पोसिओ। निजुद्धं सिक्खाविओ। पुणरवि महिमाकाले तेणेव विहिणा आगओ।
ख्यमध्यय| पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एक्को अजिओ एक्को अपराजिओ। राया वि 'बीयदिवसे होहिइ' त्ति | अइगओ । इमे वि सए सए आलए गया। अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! जं ते दुक्खावियं । तेण कहियं । | तेण य महिओ, सेएणं पुणन्नवीकओ। मच्छियस्स वि रन्ना सम्मद्दगा विसजिया । भणइ-अहं तस्स पिउणो वि न |
IX जरोपनीतबीहेमि, सो को वराओ? । बीयदिवसे समजुद्धा । तइयदिवसे अप्पप्पहारो नीसहो इसाहठाणं ठिओ मच्छिओ।
स्य त्राणं अट्टणेण भणिओ-फलहि त्ति । तेण फलहग्गहेण कडिओ, सीसे कुंडिगागाहेण । तओ रन्ना सक्कारिओ, गओ उज्जेणिं ।
नास्ति अत्र अट्टणो तत्थ य विमुक्कजुज्झवावारो अच्छइ । सो य 'महल्लो' त्ति काउं परिभूयए सयणवग्गेणं । जहा-एस संपर्य न |
अट्टणमल्लकस्स वि कजस्स खमो त्ति । पच्छा सो माणेण तेसिं अणापुच्छाए कोसंबिं नगरि गओ । तत्थ वरिसमेत उवरेगं गओ
दृष्टान्तः। रसायणं उवजीवेति । सो बलिट्ठो जाओ । जुद्धमहे पयत्ते रायमल्लो निरंगणो नाम तं निहणइ । पच्छा राया मन्नइओ-मम मल्लो आगंतुएण विणिहओ त्ति न पसंसइ । रायाणे अपसंसंते सबो रंगो तुण्हिक्को अच्छइ । इओ य अद्रणेण राइणो जाणणनिमित्तं भन्नइ-साहह वण! सउणाणं, साहह भो सउणगा! सउणगाण । निहओं निरंगणो अट्टणेण निक्खित्तसत्थेणं ॥१॥ एवं भणियमेत्तेण राइणा 'एस अट्टणो' त्ति काउं तुट्टेण पूइओ, दवं च से ॥७९॥ पज्जतं आमरणंतियं दिन्नं । सयणवग्गो य से तं सोउं तस्स सयासमवगओ। पायपडणमाईहिं पत्तियाविउं दबलोहेण
अशक्तः । २ योद्धा का स्थानविशेष । ३ निर्व्यापारताम् ।
XXXXXXX