________________
keXXXXXXX
अल्लियाविओ। पच्छा सो चिंतेइ-मम एए दवलोभेण अल्लियावेंति, पुणो वि ममं परिहविस्संति, जरापरिगओ य अहं न पुणो सुमहल्लेणावि पयत्तेण सकिस्सं जुवत्तं काउं । ताहे 'हियय !-चंचलु जीविउ अथिरु अत्थु तणु सयणु असारउ, करहि धम्मु छड्डेवि मोहु घरवासह केरउ । जरडाइणिजजरियदेहु अच्छिसि दुहनडियउ, झंखंतउ एक्कल चेव जरसिक्कडि पडियउ ॥ १॥ अवि य-लंबमाणवलीचम्मो, झीणदिट्ठी गयस्सुई । गयदंतो कुरूवो य, रुक्खलोमणहच्छवी ॥ १ ॥ अमुकढलट्ठी य, सासखासाउलाणणो । गलंतमुहलालोट्ठो, चावतो चिट्ठए जरं ॥ २॥ अप्पिओ
बंधवाणं पि, परिभूओ सुएहि वि । भजाए वि अवन्नाओ, भासंतो असुहंकरो ॥ ३॥ किच्छेण गमए कालं, अट्टज्झाणPaiमुवागओ। धम्मत्थकामरहिओ, जरालिद्धतणू नरो॥४॥ तं जावऽजवि सचेट्ठो ताव पचयामि' त्ति संपहारिऊण
तहारूवाणं थेराणं अंतिए पवइओ ॥ | एवं जरोपनीतस्याट्टनस्येव न त्राणं भवति । 'एवम्' अनन्तरोक्तमर्थ 'विजानीहि' विशेषेणावबुद्ध्यस्व, तथा एतच्च वक्ष्यमाणं जानीहि-जनाः' लोकाः ‘पमत्ताः' प्रमादपरा, उभयत्र सूत्रत्वाद् एकवचनम् , किम् ? अर्थप्रक्रमात् त्राणं, 'नु' इति वितकें, 'विहिंस्राः' विविधहिंसनशीलाः, तथा-'अयताः' तत्तत्पापस्थानेभ्योऽनुपरताः, "गहिति" त्ति 'प्रहीयन्ति' स्वीकरिष्यन्ति । किमुक्तं भवति ?-एते प्रमत्तादिविशेषणान्विताः स्वदुश्चेष्टितैर्नरकादिकमेव यातनास्थानं ग्रही-| प्यन्तीति नास्ति त्राणमिति सूत्रार्थः ॥ १॥ तत्र चाऽसंस्कृतं जीवितं, जरोपनीतस्य च न त्राणम्, अतो 'मा प्रमादी.' इत्युक्ते अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति अप्रमादो विधेय इति केषाचित्
१ चम्चलं जीवितं अस्थिरः अर्थः तनुस्खजनी असारी, कुरु धर्म त्यक्त्वा मोहं गृहवासस्य सत्कम् । बराहाकिनीजरितदेहः आसिष्यसे दुःखनटितः, विलपन् एकाक्येव जरामशिकायां पतितः॥५॥