SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ त्राणं येनासौ अपनीयते, पुनश्च यौवनमानीयते, न तच्छरणमस्ति । यदुक्तम्-"जया य रूवलावण्णं, सोहग्गं च विणासए । जरा विडंबए देहं, तया को सरणं भवे ? ॥३॥ रसायणं निसेवंति, मंसं मज्जरसं तहा । मुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ ४ ॥” ततो यावदसौ नासादयति तावद्धर्मे मा प्रमादीः । उक्तं च तद्यावदिन्द्रि| यबलं, जरया रोगैर्न बाध्यते प्रसभं । तावच्छरीरमूछो, त्यक्त्वा धर्मे कुरुष्व मतिं ॥ ५ ॥ जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनो दृष्टान्तः । तत्र च सम्प्रदायः उजेणी णयरी । जियसत्तू राया। तस्स अट्टणो मल्लो सवरजेसु अजेओ। इओ य समुद्दतडे सोपारयं नाम नयरं । तत्थ सीहगिरी राया। सो य मल्लाणं जो जिणइ तस्स बहुं दवं देइ । सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरइ।। राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडागं हरइ, एसा ममं ओहावण त्ति पडिमलं मग्गइ । तेण मच्छिओ| एगो दिट्ठो वसं पिबंतो, बलं च से विन्नासियं, 'जोगो' त्ति नाऊण पोसिओ, महाजुद्धं च सिक्खाविओ । पुणरवि अट्टणो| आगओ, सोय किर 'मल्लजुद्वं' होहि त्ति अणागए चेव सगाओ नयराओ अप्पणो पत्थयणस्स बइलं भरिऊण अवाबाहेणं एइ, संपत्तो सोपारयं । जुद्धे पराजिओ मच्छियमल्लेणं । गओ सयं आवासं चिंतेइ-एयस्स बलवुड़ी तरुणस्स, मम | हाणी, अनं मलं मग्गइ, सुणेइ य–सुरवाए अस्थि त्ति । एवं तेणं भरुकच्छहरणीगामे दूरुल्लकूवियाए करिसो दिट्ठो। जाएगेणं हत्थेणं हलं वाहेति, एकेणं फलहीओ उप्पाडेइ । तं च दट्टण ठिओ 'पेच्छामि ताव आहार' ति । आवल्ला मुक्का । भजा | |य से भत्तं गहाय आगया । पत्थिया। कूरस्स उब्भिजिय घडओ पेच्छइ । जिमिओ सन्नाभूमिंगओ । तत्थ परिक्खइ सवं "यदा च रूपलावण्यं, सौभाग्यञ्च विनाशयति । जरा विडम्बयति देहं, तदा कः शरणं भवेत् ॥३॥ रसायनं निषेवन्ते, मांसं मचरसं तथा । भुजन्ति सरसाहारं, जरा तथापि न नश्यति ॥ ४ ॥" २ कर्पासान् । ३ बलीवदी।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy