________________
FOXXXXXXXXXXXX
व्याख्या-"कालीपवंगसंकासे” त्ति प्राकृतत्वात् कालीपर्वसंकाशाङ्गः' तपःकर्षिततया काकजङ्घापर्वसदृशबाहुजङ्घाद्यङ्गः, अत एव 'कृशः' कृशतनुः, 'धमनीसन्ततः' शिराव्याप्तः, एवंविधावस्थोऽपि 'मात्रज्ञः' परिमाणवेदी नातिलौल्यादधिकोपभोगी, कस्य ? इति आह-अशनम्-ओदनादि पानं-सौवीरादि तयोः समाहारेऽशनपानं तस्य 'अदीनमनाः' अनाकुलचित्तः 'चरेत्' संयममार्गे यायात् । इदमुक्तं भवति–अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपभोजी तदप्राप्तौ वा न दैन्यवानित्येवं क्षुत्परीपहः सोढो भवतीति सूत्रार्थः ॥३॥
उदाहरणमत्र-तेणं कालेणं तेणं समएणं उज्जेणीए नयरीए हत्थिमित्तो नाम गाहावई । तस्सऽचंतवल्लहा भज्जा अयंडे चेव कालं गया। तओ सो 'अहो ! असारया संसारस्स, अणिञ्चया जीवलोयस्स, खणभंगुरत्तणं पियसंजोगस्स, धम्मो चेवेत्थ सरणं' ति वेरग्गमुवगओ हथिभूइनामेण दारगेण सह पबइओ । ते य अन्नया कयाइ उजेणीओ साहूहिं समं भोगकडं नयरं पत्थिया । अडविमज्झे य वच्चतो सो खंतो पायतले विद्धो खयक्काए, वेयणाए न सकेइ पयं पि गंतु, भणिया य तेण साहुणो-वह तुब्भे, नित्थरह कंतारं, अहयं महादुक्खेण अभिभूओ न तरामि गंतुं, पञ्चक्खामि एत्थेव भत्तं । साहूहिं भणियं-वहिस्सामो वारएण तुमं अम्हे, मा करेसु विसायं ति, गिलाणवेयावच्चमेवेत्थ पवयणे सारं, "जो गिलाणं जाणइ सो मं दसणेणं पडिवजई” त्ति भगवंतवयणाओ । तेण भणियं-'एवमेयं, तहावि कालपत्तो चेव अहं, ता मा तुब्भे निरत्थयं मम वहणेण परिकिलिस्सह, मा मणसंतावमुबहह' त्ति भणिऊण खामिऊण य साहुणो कयमणसणं । लग्गिऊण निबंधेण न जुत्तमेत्थ बहुसाबयाइउवद्दवपउरे अरन्ने चिरमवत्थाणं ति पेसिया सबे साहुणो । ठिओ अप्पणा एगाए गिरिकंदराए । पढ़िया | साहुणो । खुड्डओ खंतयमोहेण निच्छइ गंतुं । सो तेहिं बला नीओ। जाहे दूरं गओ ताहे वीसंभेऊण साहुणो सवे
XXXXXXXX8X8X6X6X6)