SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा प्रथमं विनयाध्ययनम् । अणुसासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मन्नर पन्नो, वेस्स होइ असाहुणो ॥ २८ ॥ ध्ययनसूत्रे | व्याख्या-अनुशासनं-शिक्षणं 'ओवायं' ति उपाये-मृदुपरुषभाषणादौ भवमोपाय, दुःकृतस्य च-कुत्सिताचरितस्य श्रीनमिच- च चोदन-प्रेरणं हा किमिदमाचरितमित्यादिरूपं गुरुकृतमिति दृश्य, हितं-इहपरलोकोपकारि तत्-अनुशासनादि मन्यते न्द्रीयवृत्तिः प्राज्ञः-प्रज्ञावान । द्वेष्यं-द्वेषोत्पादकं भवत्यसाधोः-असाधुभावस्य तत् । अनेनासावोर्गुरुवचनमप्यनिष्टं भवतीत्युक्तमिति ॥१०॥ सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ व्यक्तीकुर्वन्नाह|हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं, खंति सोहिकरं पदं ॥२९॥ व्याख्या-हितं-पथ्यं विगतभयाः-इहलोकपरलोकादानाकस्मादाजीविकोमरणाश्लोकभयरहिता बुद्धाः-अवगततत्वा मन्यन्त इति शेषः, परुषमप्यनुशासनं गुरुविहितमिति दृश्यं । द्वेष्यं तत्-अनुशासनं भवति मूढानां अज्ञाना, क्षान्तिःक्षमा शुद्धिः-आशयशुद्धता तत्करम् , उपलक्षणत्वान्माईवार्जवादिकरमपि, क्षान्त्यादिहेतुत्वाद् गुर्वनुशासनस्य, पदंज्ञानादिगुणानां स्थानम् । यतः-सद्बोधं विदधाति हन्ति कुमति मिथ्यादृशं बाधते, धत्ते धर्ममति तनोति परमे संवेगनिवेदने । रागादीन् विनिहन्ति नीतिममलां पुष्णाति हन्त्युत्पथं, यद्वा किं न करोति सद्गुरुमुखादभ्युद्गता भारती ॥ १ ॥ X इति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहI आसणे उवचिठेजा, अणुच्चे अकुए थिरे । अप्पुत्थाई णिरुत्थाई, निसीबा अप्पकुकुई ॥ ३० ॥ व्याख्या-आसने-पीठादौ वर्षासु ऋतुबद्धे तु पादपुंछने उपविशेत् । अनुचे-द्रव्यतो नीचे भावतः स्वल्पमूल्यादौ गुर्वासनादिति गम्यते। अकुचे-अस्पन्दमाने, न तु तिनिशफलकवत् किश्चिच्चलति तस्य शृङ्गाराऽङ्गत्वात् । स्थिरे-समपाद X ॥१०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy