________________
oil रक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा, तदभावे तदपायसम्भवात् , 'पश्चात्' लाभविशेषप्राप्त्युत्तरकालं परिज्ञाय'
सर्वप्रकारैः अवबुद्ध्य-यथेदं नेदानी प्राग्वद् गुणविशेषार्जनक्षम, न च तथा अतो निर्जरा; न हि जरया व्याधिना वाऽभिभूतं तत् तथाविधधर्माऽऽधानं प्रति समर्थम् । उक्तं हि-"जरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न| हायंति, ताव धम्म समायरे ॥ १॥" एवं ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवित| निरपेक्षो भूत्वा इति भावः। 'मलाऽपध्वंसी' कर्ममलविनाशी स्यादिति शेषः । ततो यावल्लाभं देहधारणमपि गुणायैव इति भावः । इह च यावल्लाभधारणे मण्डिकचौर उदाहरणम् । तत्र सम्प्रदायः
विनायडे नयरे मंडिओ नाम तुन्नाओ परदवहरणनिरओ आसी । सो य 'दुट्ठगडो' त्ति जणे पगासंतो जाणुदेसे निच्चमेव अद्दावलेवलित्तो बद्धवणपट्टो रायमग्गे तुन्नागसिप्पमुवजीवइ । चंकमंतो य दंडधारिएणं पाएण किलम्मंतो कहंचि चंकमइ। रत्तिं खत्तं खणिऊण दबजायं घेत्तूण नगरसन्निहिए उज्जाणेगदेसे भूमिघरं तत्थ निक्खिवइ । तत्थ य से भगिणी कन्नगा चिट्ठइ । तस्स भूमिघरस्स मज्झे कूवो । जं च सो चोरो दवेण पलोभेउं सहायं दबवोढारमाणेइ तं सा से भगिणी अगडसमीवे पुवन्नत्थासणे निवेसेउं पायसोयलक्खेण पाए गिहिऊण तम्मि कूवे पक्खिवइ । तओ सो तत्थेव विवज्जइ । एवं कालो वच्चइ नगरं मुसंतस्स । चोरग्गाहा न सकंति तं गिहिउं । तओ णयरे बहू रवो जाओ । तत्थ य मूलदेवो राया पुत्वभणियविहाणेण जाओ। कहिओ य तस्स पउरेहिं तक्करवइयरो। जहा–एत्थ नयरे पभूयकालो मुसंतस्स वट्टइ कस्सइ तक्करस्स, ण य तीरइ केणइ गिहिउं, ता करेउ देवो किं पि उवायं । ताहे सो अन्नं नयरारक्खियं ठवेइ । सो वि न सक्कइ चोरं गिव्हिां । ताहे मूलदेवो सयं नीलपडं पाउणिऊण रत्तिं निग्गओ। सो य अणज्जंतो एगाए
"जरा यावन्न पीडयति, व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्म समाचरेत् ॥१॥"
Xoxox636XXXXXXXXX