________________
श्रीनमिच
नम् ।
श्रीउत्तरा- सभाए निवन्नो अच्छइ । जाप सो मंडियचोरो आगंतु भणइ-को इत्थ अच्छइ ? । मूलदेवेण भणियं-अहं कप्प-XI चतुर्थ ध्ययनसूत्रे डिओ । तेण भन्नइ-एहि मणुस्सं करेमि । मूलदेवो उढिओ । एगम्मि ईसरघरे खत्तं खयं । सुबहुं दबजायं नीणेऊण असंस्कृतामूलदेवस्स उवरिं चडावियं । पट्ठिया य णयरबाहिरियं । मूलदेवो पुरओ, चोरो असिणा कड्डिएण पिट्ठओ एइ । संपत्ता |
loख्यमध्ययन्द्रीयवृत्तिः IA भूमिघरं । चोरो तं दवं णिहणिउमारद्धो, भणिया यणेण भगिणी-एयस्स पाहुणगस्स पायसोयं देहि । ताए कूवतडसन्नि
* विढे आसणे निवेसिओ। तीए पायसोयलक्खेण पाओ गहिओ 'कूए छुहामि' त्ति जाव अईव सुकुमारा पाया। ताए X नायं-जहेस कोइ अणुभूयपुवरज्जो विहलियंगो । तीए अणुकंपा जाया। तओ तीए पायतले सन्निओ-जहा 'नस्सि' त्ति,
यावल्लाभमा मारिजिहिसि । पच्छा सो पलाओ । ताए बोलो कओ 'नट्ठो नट्ठो' त्ति । सो असिं कड्डिऊण मग्गओ लग्गो। मूल
धारणे देवो रायमग्गे अइसन्निकिटं नाऊण चच्चरसिवंतरिओ ठिओ। चोरो तं 'सिवलिंगं एस पुरिसो' त्ति काउं कंकमएण असिणा
मण्डिकदुहा काउं पडिनियत्तो गओ भूमिघरं । तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गओ बाहिं । अंतरावणे तुन्नागत्तं
चौर| करेइ । राइणा पुरिसेहिं सद्दाविओ। तेण चिंतियं-जहा सो पुरिसो नणं न मारिओ, अवस्सं च एस राया भवि
दृष्टान्तः। |स्सइ त्ति । तेहिं पुरिसेहिं आणिओ। राइणा अब्भुट्ठाणेण पूइओ, आसणे निवेसाविओ, सुबहुं च पियं आभासिउं
संलत्तो-मम भगिणिं देहि त्ति । तेण दिन्ना, विवाहिया य । राइणा य से भोगसंपया दिन्ना । कइसु वि दिणेसु गएसु
| राइणा मंडिओ भणिओ-दवेण कजं ति । तेण सुबहुं दवजायं दिन्नं । राइणा संपूइओ । अन्नया पुणो मग्गिओ। पुणो lalवि दिन्नं । तस्स य चोरस्स अईव सक्कारं सम्माणं पउंजइ । एएण पगारेण सबं दवं दवावियं । भगिणी से पुच्छइ ॥९५॥ *ताए भन्नइ–एत्तियं चेव वित्तं । तओ पुवावेइयलक्खाणुसारेण सवं दवावेऊण मंडिओ सूलाए आरोविउ त्ति ।।
अयमिहोपनयः– यथाऽयम् अकार्यकारी अपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धार्थिनाऽपि
BXOXOXOXOM