SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ राजीमतीरथनेमयोवर्णनम् । उग्गं तवं चरित्ताणं, जाया दुण्णि वि केवली । सवं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥४८॥ व्याख्या-सुगमम् ॥ ४८ ॥ सम्प्रति अध्ययनार्थमुपसंहर्तुमुपदेशमाहएवं करिति संवुद्धा, पंडिया पवियक्खणा। विणियति भोगेसु,जहा से पुरिसुत्तमो॥४९॥त्ति बेमि॥ ___ व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, किम् ? इत्याह-विशेषेण कथञ्चिद् विश्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥ ४९॥ 'इतिः' परिसमाप्तौ | ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख बोधायां रथनेमीयाख्यं द्वाविंशमध्ययनं समाप्सम् ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy