SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ अथ त्रयोविंशं केशिगौतमीयाख्यमध्ययनम् ॥ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृतिः । त्रयोविंशं केशिगौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् । ॥२८५॥ व्याख्यातं द्वाविंशमध्ययनम् । अधुना केशिगौतमीयं त्रयोविंशमारभ्यते, अस्य चायममिसम्बन्धः-'इहाऽनन्तराध्ययने कथश्चिदुत्पन्नविश्रोतसिकेनाऽपि रथनेमिवद धृतिश्चरणे विधेया इत्यभिहितम् , इह त्वपरेषामपि चित्तविप्लुतिमुपलभ्य केशिगौतमवत् तदपनयनाय यतितव्यम्' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्जिणे पासे त्ति णामेणं, अरहा लोगपूइए। संबुद्धप्पा य सवण्ण, धम्मतित्थयरे जिणे ॥१॥ व्याख्या-'जिनः' परीषहोपसर्गजेता 'पार्श्वः' इति नाम्ना अभूदिति शेषः, अर्हन् लोकपूजितः, सम्बुद्धः-तत्त्वावगमवान् आत्मा यस्य स तथा, 'चः' समुच्चये, स च छद्मस्थोऽपि स्यात् , अत आह-सर्वज्ञः, तथा धर्म एव भवाम्भोधितरणहेतुत्वेन तीर्थ तत्करणशीलो धर्मतीर्थकरः 'जिनः जितसकलकर्मा मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥ १॥ अत्र च कतिथोऽयं तीर्थकरः, कस्मिन् वा भवे बद्धमनेन भगवता तीर्थकरनामकर्मेति सकौतुकश्रोतृवैराग्योत्पादनार्थमस्य चरितं समासतो लिख्यते___ इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरे अरविंदो नाम राया। तस्स सावतो विस्सभूई नाम पुरोहितो, तस्साणुद्धरी नाम भारिया, तीए दो पुत्ता कमठो मरुभूई य । तेसिं कमेण भज्जातो वरुणा वसुंधरा य । तेसु य कमठ-मरुभूईसु समत्थीहूएसु विस्सभूई सुधम्मुजओ कालं काऊण देवलोगं गतो। अणुद्धरी वि पइविरहातो वयविसेससोसियसरीरा मया । कमठो वि कयपिउमाउपेयकिच्चो पुरोहितो जातो । मरुभूई वि पाएण बंभयारी धम्मकिञ्चुजतो संपन्नो, तस्स य वसुंधरं भजं मणोहरजोवणुब्भेयं दट्ठण कमठस्स चलियं चित्तं, पयट्टो तीए सह सवियार ||२८५॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy