SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रम् । मालविउं । सा वि कामनिरोहमसहमाणी पासियचीवरे रंगो व संपलग्गा तेण समं । तं च तारिसमणायारं पवट्टमाणं नाऊणं ईसाबसविणडियाए वरुणाए साहितं मरुभूईस्स । सो वि तीए पडिउत्तरमकाउं 'गामंतरं गमिस्सामि' त्ति ताण पुरतो वोत्तूण निग्गतो नियमंदिराओ। ततो पतोससमयम्मि हाहाभूयकप्पडियरूवं काऊण सरभेएणं कमठं भणइमम निराहारस्स सीयपरिताणत्थं किंचि निवायट्ठाणं देहि । कमठेण वि अविण्णायपरमत्थेणं दयाए भणियं-कप्पडियभट्ट ! इह चउरए सच्छंदं निवससु । ततो तत्थ द्वितो मरुभूई दट्टण तेसिं सचमणायारमसहमाणो वि लोयाववायभीरुत्तणतो अकयपडियारो चेव निग्गंतुमागतो पभाए, ततो गंतुं साहियं जहावट्ठियं राइणो । रण्णा वि कुविएणं समाइट्ठा नियपुरिसा। तेहिं वि वजंतविरसडिंडिमो गलोल्लइयसरावमालो रासहारूढो काऊण फेरितो सबत्थ 'अकजकारि' त्ति लोयसमक्खमुग्घोसणाए कमठो निवासितो नयराओ। ततो सो तहाविडंबितो संजायामरिसो वि समुप्पन्नगरुयवेरग्गो गहियपरिवायगलिंगो समाढत्तो दुकरं तवं चरिउं । तं च नाउं समुप्पन्नपच्छायावो मरुभई खामणानिमित्तं गतो कमठसमीवं, निवडितो तस्स चलणेसु । तेण वि सुमरियपुरविडंबणावेराणुबंधेणं पायवडियस्सेव मरुभूइणो मुद्धाणोवरि विमुक्का | समासन्नदेसढ़िया घेत्तूण महासिला । ततो मरुभूई तीए पहारेण आरडतो कालं काऊण बहुजूहाहिवई समुप्पन्नो विज्झम्मि महाकरी । इतो य अरविंदराया कयाइ सरयकाले संतेउरो पासातोवरि संठितो कीलंतो सरयभं सुसणिद्धं पच्छाइयनहयलं मणोहरं समुण्णयं पुणो तक्खणमेव वाउणा पडिहयं दद्वैण तहेव खणभंगुरसवभावभावियस्सरूवो समुप्पन्नोहिनाणो वारिजतो वि परियणेणं दिन्ननियपुत्तरज्जो पञ्चइतो । अन्नया य सो विहरंतो पयट्टो सागरदत्तसत्थवाहेण सह | सम्मेयसेलवंदणत्थं । पुच्छितो य पणमिऊणं सायरदत्तेणं-भयवं! कहिं गमिस्सह ? । मुणिणा भणियं-तित्थजत्ताए। सत्थवाहो भणइ-केरिसो उण तुम्ह धम्मो ? । मुणिणा कहितो तस्स दया-दाण-विणयमूलो सवित्थरो धम्मो । तं च 'OXXXXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy