SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ नवम श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृचिः । नमिप्रवज्याख्यमध्ययनम्। दुर्मुख चरित्रम् । ॥१३५॥ ॥१३५॥ मिलंति विहगा बहू । पंथिया पहियावासे, जहा देसंतरागया ॥ १ ॥ पहाए जति सबै वि, अन्नमन्नदिसंतरं । एवं कुटुंबवासे वि, संगया बहवो जिया ॥२॥ नरामरतिरिक्खाइ-जोणीसु कम्मसंजुया । मचुप्पहायकालम्मि, सवे जंति दिसोदिसिं ॥३॥ तहा-"जेणुम्मत्तपमत्तउ हिंडइ पुरिपहिहिं, मोडाउडि करंतउ वेढिउ बहुनरहिं । तं जोयणु अइरेण जण! खणभंगुरउ, जररोगिहिं सोसिजइ रक्खंतह खरउ ॥ १॥" तहा-"गब्भे जम्मे बाल-तणम्मि तरुणत्तणम्मि थेरत्ते । मट्टियभंडं व जिया, सबावत्थासु विहडंति ॥ १॥" एमाइ चिंतंतो पडिबुद्धो पत्तेयबुद्धो जाओ, काऊण पंचमुट्ठियं alलोयं देवयाविइन्नलिंगो विहरइ । भणियं च- सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धिं अरिद्धिं समुपेहियाणं, कलिंगराया वि समेक्ख धम्मं ॥ १॥" संपइ दुम्मुहचरियं| अस्थि इहेव भारहे वासे कंपिल्लं नाम पुरं । तत्थ हरिकुलवंसुब्भवो जओ नाम राया, तस्स गुणमाला नाम भारिया । सो य राया तीए सह रज्जसिरिमणुहवंतो गमेइ कालं । अन्नया अत्थाणमंडवहिएण पुच्छिओ दूओ-किं नत्थि ममं जं अन्नराईणमत्थि । दूएण भणियं-देव ! चित्तसभा तुम्ह नत्थि । तओ राइणा आणत्ता थवइणो, जहालहं चित्तसभं करेह । आएसाणंतरं समाढत्ता । तत्थ धरणीए खन्नमाणीए कम्मकरेहिं पंचमदिणे सबरयणमओ जलणो ब तेयसा जलंतो दिट्ठो महामउडो, सहरिसेहिं सिट्ठो जयराइणो । तेण वि परितुट्ठमणेणं गंदीतूररवपुवयं उत्तारिउ भूमिविवराओ पूइया थवइमाइणो जहारिहं वत्थमाईहिं । थेवकालेण निम्माया उत्तुंगसिहरा चित्तसभा । सोहणदिणे य कओ चित्तसभाए पवेसो। आरोविओ मंगलतूरसद्देण अप्पणो उत्तमंगे मउडो। तप्पभावेण दोवयणो सो राया जाओ। येनोन्मत्तप्रमत्तो हिण्डति पुरीपथिष्वहमहमिकां कुर्वन् वेष्टितो बहुनरैः । तद् यौवनमचिरेण जन ! क्षणभङ्गुरं जरारोगैः शुष्यते रक्षतः क्षरितम् ॥१॥ अस्थि ॥१३५॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy