SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ द्वितीय परीषहाध्ययनम् । श्रीउत्तरा-14 व्याख्या-ज्ञात्वा' अधिगम्य 'उत्पतितं' उद्भूतं दुःखयतीति दुःखः-ज्वरादिरोगः तं 'वेदनया' स्फोटकपृष्ठप्रहाद्यनुध्ययनसूत्रे मवरूपया दुःखेन आः क्रियते स दुःखार्त्तितः 'अदीनः' अविक्लवः 'स्थापयेत्' दुःखार्तितत्वेन चसन्ती स्थिरीकुर्यात् श्रीनमिच- 'प्रज्ञां' 'स्वकर्मफलमेव एतत्' इति तत्त्वधियम् , अपेलप्तत्वाद् यदा पुष्टैर्व्याधिभिः स्पृष्टोऽपि' व्याप्तोऽपि राजमन्दादिभिः। न्द्रीयवृत्तिः 'तत्र' प्रज्ञास्थापने 'अध्यासीत' अधिसहेत, प्रक्रमाद् रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ स्यादेतत् चिकित्सया किं न तदपनोदः क्रियते ? इत्याह॥४६॥ तिगिच्छं नाभिणंदेजा, संचिक्खऽत्तगवेसए। एयं खु तस्स सामण्णं, जंण कुजा ण कारवे ॥३३॥ ___ व्याख्या-'चिकित्सा' रोगप्रतीकाररूपां 'नाऽभिनन्देत्' नाऽनुमन्येत, अनुमतिनिषेधाच दुरापास्ते करणकारणे । | "संचिक्ख" ति प्राकृतत्वादेकारलोपे 'संचिक्षेत' समाधिना तिष्ठेत, न कूजितकर्करायितादि कुर्यात् । आत्मानं-चारित्रात्मानं गवेषयति-तदपायरक्षणेन मार्गयतीति आत्मगवेषकः। किमित्येवम् ? अत आह-एतत्' अनन्तरममिधास्यमानं "खु" त्ति यस्मादर्थे ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यात् न कारयेद् उपलक्षणत्वान्नाऽनुमन्येत प्रक्रमाश्चिकित्साम् , जिनकल्पिकापेक्षं चैतत् , स्थविरकल्पिकास्तु अपवादे पुष्टालम्बिनो यतनया कारयन्त्यपि । यदुक्तम्"काहं अछित्तिं अदुवा अहीहं, तबोवहाणेसु य उज्जमिस्सं । गणं च नीईए वि सारविस्सं, सालंयसेवी समुवेइ मोक्खं ॥ १॥ तथा—भा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तरइ सम्मं । अहियासिंतस्स पुणो, जइ से जोगा| न हायंति ॥ २॥ इति सूत्रार्थः ॥ ३३ ॥ १ "करिष्येऽच्छित्तिमथवाऽध्येप्ये तपउपधानेषु चोचंस्थे। गणं च नीत्याऽपि सारयिष्ये सालम्बसेवी समुपैति मोक्षम् ॥ १॥" २ "मा करोतु यदि चिकित्सा, अध्यासितुं यदि शक्नोति सम्यक् । अध्यासमानस्य पुनर्यदि तस्य योगा न हीयन्ते ॥२॥" ॥ ४६॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy