SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पुत्तो जाओ 'ढंढों'त्ति नामेणं । सो य पत्तजोवणो सुणिऊण चउमहत्वइयं समणधम्म परिचइय उदारे कामभोगे संसार| विरत्तो भगवओ अरिट्टनेमिस्स सगासे निक्खंतो। ता गहियदुविहसिक्खो विहरए भगवया समं । अन्नया उइयं तं | पुचोवज्जियमंतराइयं कम्मं । समिद्धेसु गामनगरेसु हिंडतो न लहइ कहिंचि भिक्खं, जया वि लहइ तया विजं वा तंIT वा, अन्नस्स वि साहुस्स लद्धिं उवहणइ । तओ तेण सामी पुच्छिओ, तेहिं कहियं जहावत्तं । पच्छा तेण अभिग्गहो * गहिओ-जहा परस्स लाभो न मए गिण्यिवो। आगओ भयवं बारवइं । गओ वासुदेवो वंदणत्थं । पुच्छइ तित्थयरं-एयासिं अट्ठारसण्डं समणसाहस्सीणं को दुक्करकारओ?। भयवया भणियं-जहा ढंढणो अणगारो । केण पुण कारणेण ? । भगवया अलाभपरीसहो कहिओ। सो कहिं ? । सामी भणइ-नयरिं पविसंतो पेच्छिहिसि । दिट्ठो य सुक्को निम्मंससरीरो पसंतप्पा अक्खलियसत्तो अलाभपरीसहेण ढंढो अणगारो नयरिं पविसंतेणं । तओ भत्तिनिब्भरमणेण ओयरिऊण करिवराओ वंदिओ सविणयं, पमजिया सहत्थेण चलणा, पुच्छिओ य पंजलिउडेण सुहविहारं । सो एक्केण इब्भसेट्ठिणा दिट्ठो, चिंतियं च-जहा महप्पा एस कोइ तवस्सी, जो वासुदेवेण वि एवं सम्माणिजइ । सो य भवियवयावसेण तस्सेव घरं पविट्ठो। तेण परमाए सद्धाए मोयगेहिं पडिलाभिओ। आगओ सामिस्स दावइ पुच्छइ य-जहा मम लाभंतराइयं खीणं? । पच्छा सामिणा भण्णइ-न खीणं, एस वासुदेवस्स लाभो त्ति । कह ?। कहिओ सेट्ठिभत्तिकरणवइयरो। तओ 'न परलाभ उवजीवामि, न वा अन्नस्स देमि'त्ति अमुच्छियस्स परिट्ठवंतस्स अक्खलियपरिणामस्स सुहभावणोवगयस्स अपुवकरणखवगसेढीकमेण तस्स केवलनाणं समुप्पन्नं, अंतगडो जाओ । एवमहियासियवो अलाभपरीसहो जहा ढंढेण अणगारेण ॥ अलाभाच्चान्तप्रान्ताशिनां कदाचिद् रोगाः समुत्पद्येरन् इति रोगपरीषहमाह नचा उप्पइयं दुक्खं, वेयणाए दुहथिए । अदीणो ठावए पन्नं, पुट्ठो तत्थऽहियासए ॥ ३२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy