________________
द्वितीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४५॥
तर्जयेत्' नाऽमिभवेद्, अन्यथाभूतश्चाभिभूयत इति भावः । जहा कोहपिसाएण वासुदेवो पसंतप्पा न जिओ । दारुगाइ अप्पसंता जिय त्ति । तथा हि लौकिकमुदाहरणम्-वासुदेव-बलदेव-सच्चग-दारुगा अस्सावहिया अडवीए परीपहानग्गोहपायवस्स अहे रत्तिं वासोवगया जामग्गहणं करेंति । दारुगस्स पढमे जामे कोहो पिसायरूवं काऊणं आगओ ध्ययनम् । दारुगं भणइ-आहारत्थी ह उवागओ, एए सुत्ते भक्खयामि जुद्धं वा देहि । दारुगेण भणियं-बाढं । तेण सह संप-10 लग्गो । दारुगो य तं पिसायं जहा जहा न सकेइ निहणिउं तहा तहा से कोहो वडुइ । एवं सो दारुगो किच्छप्पाणो तं जामगं निबाहेइ, पच्छा सच्चगं उट्ठावेइ । सच्चगो वि तहेव पिसाएण किच्छप्पाणो कओ। तइए जामे बलदेवं उहवेइ । एवं बलदेवो वि चउत्थे जामे वासुदेवं उट्ठवेइ । वासुदेवो वि तेण पिसाएण तहेव भणिओ। वासुदेवो वि भणइ-ममं अणिज्जिणिउं कहं मम सहाए खाहिसि ? । जुद्धं संपलग्गं । जहा जहा जुज्झए पिसाओ तहा तहा वासुदेवो 'अहो बलसंपन्नो अयं मल्लो' इति तुस्सए । जहा जहा तुस्सए तहा तहा पिसाओ परिहायति त्ति । सो तेण एवं खविओ जेण घेत्तुं ओयडीए छूढो । पभाए पस्सए ते भिन्नजाणुकोप्परे । 'केणेयं तुम्ह कयं?' ति पुट्ठा भणंति-पिसाएण । वासुदेवो X भणइ–स एस कोवो पिसायरूवधारी मया पसंतयाए जिओ, ओयडियाए कड़ेऊण दरिसिओ इति सूत्रार्थः ॥ ३१ ॥
उदाहरणम्-एगम्मि गामे एगो पारासरो नाम गाहावई । तम्मि य अन्ने वि पारासरा अस्थि । सो पुण किसीए कुसलो, तेण किसिपारासरो। सो य तम्मि गामे निउत्तओ राउलियं चरिं वाहावेइ । अन्नया भोयणवेलाए भत्ते वि आणिए वसभे मोएउकामे भणइ-करिसए एक्ककं हलचंभं देह, ममावि चरी होउ त्ति, ता पच्छा भुंजह । तेसिं छहिं वि हलस
॥४५॥ एहिं बहुयं वाहियं, तेण तहिं बहुयमंतराइयं बद्धं । मरिऊण य सो संसार भमिऊण अन्नेण सुकयविसेसेण वासुदेवस्स
१ अपकृष्ट्या पाँउसे घसीटके।
XOXOXOXOXOXOXOXOXOXOX