________________
माणारूढो तत्व दामोयर-बलदेवरूवं विउविऊण लोयम्मि दंसेइ, विसेसओ वइरियाण पुरओ। भणियं च बलदेवेणजहा तिय-चउक्क-चच्चराइसु अम्हरूवं करेह, अम्हे सग्ग-संहारकारिणो देवलोयाओ समागच्छामो, पुणो गच्छामो, माणापगारेहिं कीलामो, बारवई अम्हेहिं निम्मिया, पुणो अम्हेहिं चेव संहरिया समुद्दे पक्खित्ता, ता अम्हेत्थ कारणपुरिसा। तओ लोएण ससंभमेण 'तह' त्ति पडिवन्नं, कयं च सवं समाइ8 । तओ परंपरएण एसा पसिद्धी जाया । बलदेवो वि एवं काउं गओ देवलोयं । तओ चुओ बारसमअममतित्थयरकण्हजीवतित्थे सिज्झिहिइ । नयराइसु समिद्धकुलेसु न तहा दुक्करं भिक्खाजायणं जहा रन्ने कट्ठतणहारयाइसु । अओ इमेण जहा अहियासिओ तहा अहियासियवो जायणापरीसहो ति ॥ याच्याप्रवृत्तश्च कदाचिद् लाभान्तरायदोषान्न लभेत इति तत्परीषमाह
परेसु घासमेसेज्जा, भोयणे परिनिहिए। लद्धे पिंडे अलद्धे वा, नाणुतप्पेज संजए॥३०॥ व्याख्या-परेषु' गृहस्थेषु 'प्रासं' कवलम् , अनेन मधुकरवृत्तिमाह, 'एषयेत्' गवेषयेत् 'भोजने' ओदनादौ 'परिनिष्ठिते' सिद्धे मा भूत् प्रथमगमने तदर्थं पाकादिप्रवृत्तिः, ततश्च 'लब्धे' प्राप्ते स्वल्पेऽनिष्टे वा इत्युपस्कारः, अलब्धे बा नाऽनुतप्येत संयतः, यथा-अहो! ममाधन्यता यदहं न किञ्चिद् लभे इति सूत्रार्थः ॥ ३० ॥ किमालम्बनमालम्ब्य नाऽनुतप्येत इत्याह
अजेवाहं न लब्भामि, अवि लाभोसुएसिया। जो एवं पडिसंचिक्खे, अलाभोतंन तजए॥३१॥ व्याख्या-'अद्यैव' अस्मिन्नेवाऽहनि अहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने किं सम्भाव्यते, एतत् ? 'लाभः' प्राप्तिः "सुए" श्वः' आगामिनि दिने 'स्यात्' भवेद्, उपलक्षणत्वादन्येधुरन्यतरेधुर्वा, मा वा भूत् , यः 'एवम्' उक्तप्रकारेण "पडिसंचिक्खे" ति 'प्रतिसमीक्षते' अदीनमनाः सन् अलाभमाश्रित्याऽऽलोचयति, 'अलाभः' अळाभपरीपहः तं 'न