SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ध्ययनसूत्रे श्रीनेमिच षोडश ब्रह्मचर्यसमाधिनामकमध्ययनम्। न्द्रीया सुखबोधाख्या लघुवृत्तिः । णो इत्थीहिं सद्धिं सण्णिसिज्जागए विहरित्ता हवइ से निग्गंथे । तं कहमिति चेद आचार्य आह-णिग्गंथस्स खल इत्थीहिं सद्धिं सण्णिसेन्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंक हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे इत्थीहिं सद्धिं सन्निसिजागए विहरेजा ॥३॥ व्याख्या-नो स्त्रीभिः सार्धं सन्निषद्या-पीठाद्यासनं तद्गतः सन् विहत्ती' अवस्थाता भवति, कोऽर्थः ? ताभिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, य एवंविधः स निर्ग्रन्थः। शेषं प्रश्ननिर्वचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ ३ ॥ चतुर्थमाह णो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएत्ता णिज्झाइत्ता हवइ से निग्गंथे। तं कहमिति चेद् आयरियाऽऽह-णिग्गंथस्स खल इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु णो णिग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएज्जा णिज्झाइज्जा ॥४॥ व्याख्या-नो स्त्रीणाम् 'इन्द्रियाणि' नयनादीनि मनः-चित्तं हरन्ति-दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, तथा दश ब्रह्मचर्यसमाधि| स्थानानि । ॥२२०॥ ॥२२०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy