SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सप्तमं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१२०॥ माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, णरगतिरिक्खत्तणं धुवं ॥१६॥ ___ व्याख्या-'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव 'मूलं' वर्गापवर्गात्मकतदुत्तरोत्तरलाभहेतुतया, तथा लाभ Xऔरभ्रीयमइव 'लाभः' मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्तिर्भवेत् । एवं च स्थिते किम् ? इत्याह ध्ययनम् । मूलच्छेदेन' मनुष्यगतिहान्यात्मकेन 'जीवानां' प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'ध्रुवं' निश्चि| तम् । इहापि सम्प्रदायः धर्मविषया तिन्नि संसारिणो सत्ता माणुस्सेसु भवेसु आगया। तत्थेगो संजमेण लद्धमद्दवजवाइगुणसंपन्नो मज्झिमारंभपरिग्ग- उपमा । हजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलभइ । बीओ पुण सम्मइंसणचरित्तगुणपरिसु| हिओ सरागसंजमेण लद्धलाभवणिओ व देवेसु उववन्नो । तइओ पुण "हिंसे बाले मुसावाई" इञ्चेएहिं पुवमणिएहिं सावजजोगेहिं वट्टिउं छिन्नमूलवणिय इव नरगेसु तिरिएसु वा उववजइ ति सूत्रार्थः ॥ १६ ॥ यथा मूलच्छेदेन नारकतिर्यक्त्वप्राप्तिस्तथा स्वयं सूत्रकृदाह दुहओ गती बालस्स, आवई वहमूलिया। देवत्तं माणुसत्तं च, जंजिए लोलया सढे ॥१७॥ व्याख्या-"दुहओ" त्ति 'द्विधा' द्विप्रकारा 'गतिः' सा च प्रक्रमात् नरकगतिः तिर्यग्गतिश्च 'बालस्य' रागद्वेषाभ्यामाकुलितस्य भवतीति गम्यते । तत्र च गतस्य "आवई" त्ति आपत्, सा च कीदृशी? वधः-विनाशो वा ताडनं | मूलम्-आदिर्यस्याः सा तथा, मूलग्रहणात् छेदभेदातिभारारोपणादिपरिग्रहः । अनुभवन्ति हि नरकतिर्यक्षु जन्तवो विविधा ॥१२०॥ बधाद्यापदः । उक्तश्च-"छिजंति तिक्खसत्थेहिं, डझंते परमग्गिणा। सीउण्हेहिं विलिजंति, निप्पीलिज्जति जंतए ॥१॥ "छिद्यन्ते तीक्ष्णशस्त्रैः, दह्यन्ते परमाग्निना । शीतोष्णैर्विलीयन्ते, निपील्यन्ते यत्रके ॥१॥ । तत्र च गतस्य "आवइ हा अनुभवन्ति हि जति जंतए ॥१
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy