SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ काहावणार्ण दिन्नं, भणिया य- एएणं ववहरिऊण एत्तिएण कालेण एज्जह । ते तं मूलं घेत्तूण निग्गया नयराओ पिहप्पिद्देसु पट्टणेसु ठिया । तत्थेगेण चिंतियं - परिक्खणत्थं अम्हे ताएण पेसिया, ता मए पभूयदधोवज्जणेण ताओ | आवज्जणीओ, असाहियपुरिसत्थो य पुरिसो चंचासमाणो चेव, ता नियनियकाले साहेयवा नरेण पुरिसत्था, अम्हं पुण अत्थोवज्जणस्स संपइ अवसरो । उक्तश्च – “प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति १ ॥ १ ॥” एवं सो चिंतिय छायणभोयणमेत्तवओ जूयमज्जवेसाइवसणवज्जिओ बिहीए ववहरमाणो | विललाभसंपन्नो जाओ । बीएण चिंतियं - अत्थि अम्ह घरे पभूयं दवं, परं तमणुवज्जियमेव भुज्जमाणं अइरा निट्ठिज्जइ, ता मूलं रक्खेयवं ति । सो लाइयं भोयणच्छायणमल्लालंकाराइसु उवभुंजइ, मूलं रक्खंतो न य अच्चायरेण वबहरइ । | तइओ चिंतेइ - आसत्तमकुलाओ अत्थि पज्जत्तमम्हं दबं, परं वुडुसहावयाए अत्थविलसणभएण अम्हे विदेसभा गणो कया ताएणं, ता सच्चमेयं — पंचासा वोलीणा, छट्ठाणा नूण जंति पुरिसस्स । रूवाऽऽणा बवसाओ, हिरि सत्तोदारया चैव ॥ १ ॥ ता किं अत्थोवज्जणकिलेसेण ? । सो न किंचि ववहरइ, केवलं जूय-मज्ज-मंस- वेस-गंध-मल- तंबोल- सरीरकिरियासु अप्पेणेव कालेण तं दवं निट्ठवियं । ते जहामिहियकालम्मि सपुरमागया । तत्थ जो सो छिन्नमूलो सो सबस्स असामी जाओ कम्मयरो व उवचरिज्जइ । बीओ घरवावारे निउत्तो भत्तपोत्तसंतुट्टो न दायवभोयधेसु ववसायति । तइओ घरवित्थरस्स सामी जाओ । केई पुण भणति — तिन्नि वाणियगा पत्तेयं ववहति । तत्थेगो छिन्नमूलो पेसत्तमुबगओ, केण वा संववहारं करेड ? । अच्छिन्नमूलो पुणरवि वाणिज्जाए भवइ । इयरो बन्धुसहिओ मोयए । एस दिट्ठतो ॥ सम्प्रति सूत्रमनुत्रियते — 'व्यवहारे ' व्यवहारविषया 'उपमा' दृष्टान्तः 'एषा' अनन्तरोक्ता ' एवं ' वक्ष्यमाणन्यायेन 'धम्मै' धर्मविषयामेनामेवोपमां 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ॥ १५ ॥ कथम् ? इत्याह XOXOXOXXCXCXCX व्यवहारदृष्टान्तः ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy