SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ यतिदिनकृत्यम् । | पानगवेषणम्, अन्यथा स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणम् , तथा चाह-'सइकाले चरे भिक्खु" ति॥ तान्येव षट् कारणान्याह-"वेयण" त्ति सुब्लोपाद् वेदनाशब्दस्य चोपलक्षणत्वात् क्षुत्पिपासावेदनोपशमनाय, तथा "वेयावचे" त्ति वैयावृत्त्याय, तथा 'ईये ति ईर्यासमितिः सैव ह्यर्थस्तस्मै, 'चः समुच्चये, तथा संयमार्थाय, तथा "पाणवत्तियाए” त्ति 'प्राणप्रत्यय' जीवितनिमित्तम् , अविधिना ह्यात्मनोऽपि प्राणोपक्रमणे हिंसा स्यात् , षष्ठं पुनरिदं कारणम्यदुत 'धर्मचिन्तायै धर्मध्यानचिन्तायै भक्तपानं गवेषयेदिति सर्वत्राऽनुवर्तते ॥ आह-एतत्कारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुताऽन्यथा? इत्याह-"निग्गंथे"त्यादि सुगमम् , नवरम्-किमिति न कुर्यात् ? इत्याह-"अणइक्कमणाइ" ति सूत्रत्वाद् 'अनतिक्रमण' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् "से" तस्य निर्ग्रन्थादेर्भवति, अन्यथा तदतिक्रमणसम्भवात् ॥ षट् स्थानान्याह-'आतङ्के ज्वरादौ 'उपसर्गे' दिव्यादौ सति, उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा-सहनं तया, ब्रह्मचर्यगुप्तिषु विषये, तथा "पाणिदयातवहे" ति 'प्राणिदयाहेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै, तपः-चतुर्थादि तद्धेतोच, तथा शरीरव्यवच्छेदनार्थ उचितकालेऽनशनं कुर्वन् भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्र पर्यटेत् ? इत्याह-अपगतशेषमपशेषं समस्तमित्यर्थः 'भाण्डकम्' उपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति गम्यते, ततः प्रतिलेखयेत्, उपलक्षणत्वाचाऽस्य तदाऽऽदाय | 'परम्' उत्कृष्टम् अर्द्धयोजनमाश्रित्य ल्यबलोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि स्यात्, विहरत्यस्मिन् प्रदेशे इति विहारस्तं 'विहरेत्' चरेत् मुनिः॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत् कुर्यात् तदाह-"चउत्थी'त्यादि 'निक्षिप्य' प्रत्युपेक्षणापूर्वकं बद्धा ॥ पौरुष्याः प्रक्रमात् चतुर्थ्याश्चतुर्भागे शेष इति गम्यते ॥ "पासवणुच्चार। १ सत्काले चरेद् भिक्षुः ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy