________________
पइविंशं
सामाचाख्यिमध्ययनम् । यतिरात्रिकृत्यम् ।
श्रीउत्तरा- भूमिं च" त्ति चशब्दात् कालभूमि "जयं" ति 'यतम्' आरम्भादुपरतं यथा भवति, शेषं स्पष्टमिति सार्द्धसप्तदशध्ययनसूत्रे सूत्रार्थः ॥ २१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७ ॥ इत्थं विशेषतो दिनकृत्यश्रीनेमिच
मभिधाय रात्रिकृत्यमाहन्द्रीया
काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ ३८ ॥ सखबोधा-Xदेसियं च अईयारं, चिंतिज अणुपुचसो । नाणम्मि दंसणे चेव, चरित्तम्मि तहेव य ॥ ३९ ॥ ख्या लघु
पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज्ज जहक्कमं ॥४०॥ वृत्तिः ।
पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरूं। काउस्सग्गंतओ कुज्जा, सव्वदुक्खविमुक्खणं ॥४१॥
सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरूं। थुइमंगलंच काऊणं, कालं संपडिलेहए॥४२॥ ॥३१४॥ | पढमं पोरिसिं सज्झायं,बीयं झाणं झियायइ। तइयाए निद्दमुक्खं तु, चउत्थी भुज्जो वि सज्झायं॥४३॥
पोरिसीए चउत्थीए, कालं तु पडिलेहिया। सज्झायं तु तओ कुज्जा, अबोहंतो असंजए ॥ ४४ ॥1 पोरिसीए चउभाए, वंदित्ताणं तओ गुरुं । पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥४५॥ आगए कायवुस्सग्गे, सबदुक्खविमुक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ ४६॥ राईयं च अईयारं, चिंतिज अणुपुत्वसो। नाणम्मि दसणम्मि य, चरित्तम्मि तवम्मि य ॥४७॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज्ज जहक्कम ॥४८॥ पडिकमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कज्जा, सबदुक्खविमुक्खणं ॥४९॥ किं तवं पडिवजामि', एवं तत्थ विचिंतए। काउस्सग्गं तु पारित्ता, करिजा जिणसंथवं ॥५०॥
॥३१४॥