________________
श्रीउत्तरा
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रिसप्ततिपदानां फलनिरूपणम्।
॥३२८॥
*OXOXOXOXOXOXOXOXOXOXOXOX
पच्चक्खाणेणं एगीभावं जणेइ, एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ॥ ३९॥ भत्तपच्चक्खाणेणं भंते ! जीवे किंजणेइ ? भत्तपच्चक्खाणेणं अणेगाई भवसयाई निरंभइ ॥४०॥ सम्भावपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? सब्भावपच्चक्खाणेणं अणियहि जणेइ, अनियहि पडिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खवेइ, तंजहा-वेयणिजं आउयं नामं गोयं, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ ॥४१॥ पडिरूवयाए णं भंते ! जीवे किं जणेइ? पडिरूवयाए णं लाघवियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसमत्ते सवपाणभूयजीवसत्तेसुवीससणिजरूवे अप्पडिलेहे जिइंदिए विपुलतवसमिइसमन्नागए आवि भवइ ॥४२॥ वेयावच्चेणं भंते ! जीवे किं जणेह? वेयावच्चेणं तित्थयरनामगुत्तं कम्मं निबंधइ ॥ ४३ ॥ सवगुणसंपुण्णयाए णं भंते! जीवे किं जणेइ? सत्वगुणसंपुन्नयाए णं अपुणरावत्तिं जणेइ, अपुणरावतिं पत्तए णं जीवे सारीरमाणसाणं दक्खाणं नो भागी भवइ ॥४४॥ वीयरागयाए णं भते! जीवे किंजणेह? वीयरागयाए णं नेहाणुबंधणाणि तण्हाणुबंधणाणि य वुच्छिदइ, मणुण्णामणुण्णेसु सद्दरूवरसफरिसगंधेसु सचित्ताचित्तमीसएसु चेव विरजइ ॥४५॥ खंतीए णं भंते ! जीवे किं जणेइ ? खंतीए णं परीसहे जिणेइ ॥ ४६॥ मुत्तीए णं भंते ! जीवे किं जणेइ ? मुत्तीए णं अकिंचणं जणेह, अकिंचणे य जीवे अत्थलोलाणं पुरि
॥३२८॥