________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
चउचउरो॥१॥ तासिं पुण कमेण किचं-संवट्ट-मेह-आयंसया य भिंगार-तालियंटा य । चामर-जोई-रक्खं, करेंति X| अष्टादशं एयं कुमारीतो ॥ २॥ "संवट्टो" त्ति संवट्टगवाऊ । कप्पिति नालमुचियं, जिणं च जणणिं च परमसद्धाए । मन्जिय संयतीअलंकरेंति, मज्झिमरुयगस्स कुमरीतो ॥ ३ ॥ मेरुम्मि य अहिसेतो सुरासुरिंदेहि कतो। अवि य-"चलियासण- याख्यमसक्कागम, मंदरनयणं सुरिंदसमवातो। सबोदगाइमजण-माणयणं जणणिपासम्मि ॥१॥" कयं च वद्धावणयं राइणा ।।
ध्ययनम्। 'उचियसमए य गब्भत्थेण य भयवया सव्वदेसेसु संती जाय' त्ति काऊण 'संति' त्ति नाम पइट्ठियं अम्मापिईहिं । *
श्रीकुन्थुकमेण य सबकलाकुसलो पत्तो जोधणं विवाहितो पवरातो रायकन्नगातो । कालेण य रजे ठविऊण संति गहियं सामन्नं
नाथचक्रिणो राइणा । संतिस्स चउद्दस रयणाई समुप्पन्नाई, साहियं भरह, जातो चकवट्टी । उचियावसरे य सयंबुद्धो वि पडिबो
वक्तव्यता। हितो लोगंतियसुरेहिं दाऊण य संवच्छरमहादाणं जेट्टकिण्हचउद्दसीए तुसमुढि व चइऊण चक्किभोगसमुदयं निक्खंतो। उज्जयविहारेण विहरमाणस्स चउनाणसमग्गस्स पोसस्स सुद्धनवमीए उप्पन्नं केवलं नाणं । कयं देवेहिं समोसरणं । कया धम्मदेसणा भगवया । पवाविया गणहरा । पडिबुद्धा पाणिणो बहवे । कमेण य विहरिऊण गामागरनगरमंडियं मेइणि पडिबोहिऊण भवसत्ते सम्मेयसेलसिहरे खीणसबकम्मंसो जेस्स किण्हएगारसीए मोक्खं गतो त्ति । कुमारत्ते मंडिलयत्ते चक्कित्ते परियाए य पणवीसं पणवीसं वाससहस्साई, सवाउयं वासलक्खं एयस्स भगवतो जायं ति ॥
"इक्खाग" सूत्रं सुगमम् । तच्चरितोद्देशस्तुहस्तिनागपुरे सूरराज्ञः श्रीदेव्याश्च भगवान् पुत्रत्वेनाऽजनि । जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो
॥२४५॥ दृष्टः । शत्रवश्च गर्भस्थे भगवति लघुतया कुन्थुवद् दृष्टाः, ततः 'कन्थरि ति नाम कृतं पित्रा । प्राप्तयौवनश्च विवाहितो राजकुमारिकाः । कालेन च राज्ये व्यवस्थाप्य भगवन्तं दीक्षां जग्राह सूरराजा । भगवांश्चोत्पन्नचक्रादिरत्नः प्रसाधित
XXOXOXOXOXOXOXOX
॥२४५॥