SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ अभ्यन्तर तपसः स्वरूपम्। *OXOXOXOXOXOXOXOXOXOXOXOX पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरोतवो ॥३०॥ ___ व्याख्या-अक्षरार्थः सुगमः ॥ ३० ॥ भावार्थं तु स्वत एवाऽऽह सूत्रकृत्आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अब्भुट्ठाणं अंजलिकरणं,तहेवाऽऽसणदायणं । गुरुभत्ति भावसुस्सूसा, विणओ एस वियाहिओ ३२ आयरियमाईए, वेयावच्चम्मि दसविहे । आसेवणं जहाथामं, वेयावच्चं तमा हियं ॥ ३३ ॥ वायणा पुच्छणा चेव, तहेव परियट्टणा। अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४॥ अहरुद्दाणि वज्जेत्ता, झाइज्जा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वदे ॥ ३५॥ * सयणासण ठाणे वा, जे उ भिक्खू ण वावरे। कायस्स विउस्सग्गो, छट्ठोसो परिकित्तिओ॥३६॥ व्याख्या-आलोचनां अर्हति आलोचनाई-यत् पापमालोचनात एव शुद्ध्यति, आदिशब्दात् प्रतिक्रमणार्हादिग्रहः । इह पुनर्विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतानि आलोचनादीन्येव आलोचना र्हादिशब्देनोक्तानि, प्राय|श्चित्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततो दशविधमेव, दशविधत्वं चेत्थम्-"आलोयण पडिकम णे, मीस विवेगे तहा विउ|स्सग्गे । तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥१॥” 'जे' इति आर्षत्वाद् यद् भिक्षुः 'वहति' आसेवते 'सम्यम्' अवैपरीत्येन प्रायश्चित्तं तद् आख्यातम् ॥ विनयमाह-अभ्युत्थानम् अञ्जलिकरणं, 'तथेति समुच्चये, 'एवेति पूरणे, | "आसणदायणं" ति सूत्रत्वाद् आसनदानं, गुरुभक्तिः, भावेन-अन्तःकरणेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा विनय एष व्याख्यातः ॥ वैयावृत्यमाह-'आचार्यादिके' आचार्यादिविष ये, मकारस्त्वलाक्षणिकः, "आलोचना प्रतिक्रमणं मिनं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं च पाराश्चिकमेव ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy