SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ भरतचक्रिणो वक्तव्यता। XoxoXXX XOXOXOXOXOXOX तहेव विजओ राया, अणहाकित्तिपवए । रज तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ तहेवुग्गंतवं किच्चा, अवक्खित्तेण चेयसा । महाबलो रायरिसी, आदाय सिरसा सिरिं॥५१॥ ___ व्याख्या-'एतद्' अनन्तरोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते-गम्यतेऽनेनार्थ इति पद-क्रियादिवादिस्वरूपं नानारुचिपरिवर्जनाद्यावेदकं शब्दसन्दर्भ श्रुत्वा, अर्थः-अर्थ्यमानतया स्वर्गापवर्गादिः धर्मः-तदुपायभूतः श्रुतधर्मादिः ताभ्यामुपशोभितमर्थधर्मोपशोभितं 'भरतोऽपि' प्रथमचक्रवर्ती, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्ष त्यक्त्वा “कामाई" ति चस्य गम्यमानत्वात् कामांश्च “पवए" त्ति प्राब्राजीत् ॥ तथाहि___ अत्थि अवज्झाए नयरीए सिरिउसहनाहपढमसुओ, पुवभवकयमुणिजणवेयावच्चऽजियचक्किभोओ भरहो नाम | पढमचक्कवट्टी । तस्स य णवण्हं निहीणं चउदसण्हं रयणाणं बत्तीसाए महाणरवइसहस्साणं चउसट्ठीए पवरावरोहजुवईसहस्सीणं बावत्तरिपुरवरसहस्साणं छन्नउईगामकोडीणं चुलसीहयगयरहसयसहस्साणं छक्खंडस्स भरहस्साहेवच्चं करेंतस्स वत्थाहारदाणेण साहम्मियवच्छल्लं कुणमाणस्स उसभजिणनिवाणगमणाणतरं च सयंकारियअट्ठावयसिहरसंठियचउमुहजोयणायामतिगबुस्सियएगजिणाययणमझपरिट्ठियमणिपीढिओवरिदेवच्छंदयसिरपत्तेयसिंहासणपइट्ठावियाणं नियनियवनपमाणोववेयाणं उसभाइचउवीसजिणपडिमाणं वंदणऽञ्चणं समायरंतस्स अइकंता पंच पुवलक्खा । अन्नया महाविभूईए उचट्टियमज्जियदेहो सवालंकारविभूसियसरीरो आयरिसभवणमइगओ। तत्थ य सबंगिओ पुरिसो दीसइ । तत्थ |सदेहं पेच्छमाणस्स अंगुलेयगं पडियं, तं च तेण न नायं पडमाणं । पलोयंतस्स जाहे सा अंगुली दिद्विम्मि पडिया ताहे असोहंतिया दिहा। तओ कडयं पि अवणेइ, एवमेकेकमवर्णितेण सव्वमाभरणमवणीयं । ताहे अप्पाणं उझियपउमं पउमसरं व असोहंत पेच्छिय संवेगमावन्नो, चिंतिउंच पवत्तो-अहो! आगंतुगवेहिं भूसियं चेव रेहइ सरीरं न सहावसुंदरमेयं,
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy