________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्।
सञ्जय
राजर्षे
वक्तव्यता।
॥२३२॥
OXOXOXOXOXOXOX8XOXOXOXOX
एयं पुन्नपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चेचा कामाई पच्चए ॥३४॥ सगरो वि सागरंतं, भरहवासं णराहिवो । इस्सरियं केवलं हेच्चा, दयाए परिनिबुडे ॥ ३५ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ। पवनमन्भुवगओ, मघवं णाम महाजसो ॥ ३६॥ सणंकुमारो मणुस्सिंदो, चक्कवट्टी महिडिओ। पुत्तं रजे ठवेऊणं, सो वि राया तवं चरे ॥ ३७॥ चइत्ता भारहं वासं, चक्कवही महिडिओ। संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ३८॥ इक्खागरायवसभो, कुंथू णाम णरेसरो। विक्खायकित्ती भगवं, पत्तो गइमणुत्तरं ॥ ३९॥ सागरंतं चइत्ता णं, भरहं णरवरीसरो । अरो य अरयं पत्तो, पत्तो गइमणुत्तरं ॥४०॥ चइत्ता भारहं वासं, चक्कवही महिडिओ। चइत्ता उत्तमे भोगे, महापउमो तवं चरे ।। ४१॥ एगच्छत्तं पसाहित्ता, महिं माणणिसूरणो। हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ॥४२॥ अनिओ रायसहस्सेहिं, सुपरिचाई दमं चरे। जयणामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ दसन्नरजं मुइयं, चइत्ता णं मुणी चरे। दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥४४॥ नमी नमेइ अप्पाणं, सक्खं सकेण चोइओ। चइऊण गेहं वइदेही, सामन्ने पज्जुवडिओ ॥ ४॥ करकंडू कलिंगेसु, पचालेसु य दुम्मुहो । णमी राया विदेहेसु, गंधारेसु य णग्गई ॥ ४६॥ एते णरिंदवसभा, णिक्वंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामन्ने पज्जुवटिया ॥४७॥ सोवीररायवसभो, चेचा रजं मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥४८॥ तहेव कासीराया वि, सेओसच्चपरक्कमो। कामभोगे परिचज, पहणे कम्ममहावणं ॥४०॥
**OXXXXXXXX
॥२३२॥