________________
द्वाविंश
रथनेमीयाख्यमध्ययनम्। अरिष्टनेमिः चरित्रम् ।
श्रीउत्तरा- य। बीयम्मि हुँति तिरिया, तइए सालंतरे जाणा ॥२॥" कया य भयवया धम्मदेसणा-शृङ्गारादिरसैराढ्ये, ध्ययनसूत्रे रागद्वेषोरुतुम्बके । गाढगर्दभिलाकारचतुर्गतिविराजिते ॥१॥ कषायप्रबलाऽश्रान्त-बलीवर्दसमायुते । सार थीभूतमि-1 श्रीनेमिच- थ्यात्व-प्रमादा-ऽयम-योगके ॥२॥ आयुःपरम्पराबद्ध-घटीचक्रसमाकुले । मोहसीरपतिप्रष्ठ-हास्या दिबहुकर्षके ॥३॥ विचित्र-* न्द्रीया
जन्मसन्तान-गुरुकेदारशोभिते । सदोतकर्मबीजौघ-मृत्युपानान्तिकाश्रिते ॥४॥ भीमे भवारघट्टेऽस्मि-नजस्रं कालकुल्यया।। सुखबोधा- इतश्वेतश्च नोद्यन्ते, जलवजन्तवो ह्यमी ॥५॥ एवं विज्ञाय भो भव्याः!, सर्वसौख्यैककारणे । सर्वक्लेशहरे जैने, धर्मे | ख्या लघु- यत्नो विधीयताम् ॥६॥ एमाइ सोऊण बहवे पडिबुद्धा पाणिणो। पवाविया गणहरा । जातो चउबिहो समणसंघो। वृत्तिः । रहनेमी वि संविग्गो पवइतो । रायमई वि बहुयाहिं रायकण्णगाहिं सह निक्खता । 'जो मे सुमिणे तया दिट्ठो दिव-|
ISIपुरिसो सो एस भयवं, कप्पपायवफलाणि य चउरो महत्वयाई' ति परितुट्ठा सा । अण्णया भयवतो वंदणत्थं रेवयगिरि ॥२८१॥
गच्छंती साहुणीहिं सह महावुट्ठीए अब्भाहयासु अइसंभमवसेण अण्णण्णगुहाइपएसेसु निलीणासु सेससाहुणीसु रायमई| वि पविट्ठा एगाए सुण्णगुहाए । तत्थ य वासपरद्धो भवियवयावसेण रहनेमिसाहू वि पुषपविट्ठो आसि । अंधयारपएसे ठितो न दिट्ठो तीए, लग्गा चीवराई विसारि । तीए निरावरणसरीरसोहं दटूण दुईतयाए इंदियाणं अणाइभवब्भत्थयाए विसयाभिसंगस्स जाओ सो रायपरबसो। एत्थंतरे सो दिवो तीए । ततो भयवेविरगत्ताए झत्ति पावरिय अप्पाणं निविट्ठा बाहुसंगोपं काऊण । भणिया य तेण-सुयणु ! न सकेमि तुहाणुरायवसेण अर इपरिगयमिमं सरीरं धारेउं, ता|* काऊणाणुग्गहं पडिवजसु मए समं विसयसेवणं, पच्छा संजायमणसमाही अहं तुमं च तवनिम्मलं संजमं चरिस्सामो तीए वि साहसमवलम्बिऊण पगम्भवयणेहिं भणितो-भो! महाकुलपसूतो तुम, ता किं जुत्तं तुह सवायाए पडिवन्नस्स | वयस्स भंजणं, अवि जीवियं चयंति सप्पुरिसा न उण पइण्णं लोवंति, ता महाभाग ! काऊण मणसमाहिं चिंतेसु
XoxoxoXOXOXOXOXOXOXXX
XOXOXOXOXXXXXoxo
॥२८१॥